________________
१९२
दीघनिकाये सीलक्खन्धवग्गटीका
(२.१६०-१६१)
महतिया, लिङ्गविपल्लासवसेन वुत्तं, महन्तेनाति वुत्तं होति । तेनाह “राजानुभावेना"ति "द्विनं महारद्वानं इस्सरियसिरी"ति अङ्गमगधरहानं आधिपच्चमाह । आसत्तखग्गानीति अंसे ओलम्बनवसेन सन्नद्धअसीनि । कुलभोगइस्सरियादिवसेन महती मत्ता एतेसन्ति महामत्ता, महानुभावा राजपुरिसा। विज्जाधरतरुणा वियाति विज्जाधरकुमारा विय । रट्ठियपुत्ताति भोजपुत्ता। हथिघटाति हथिसमूहा। अञमञसङ्घट्टनाति अविच्छेदवसेन गमनेन अञमञ्जसम्बन्धा ।
चित्तुत्रासो सयं भायनढेन भयं यथा तथा भायतीति कत्वा । आणं भायितब्बे एव वत्थुस्मिं भयतो उपट्टिते “भायितब्बमिद''न्ति भयतो तीरणतो भयं। तेनेवाह "भयतुपट्ठानञाणं पन भायति नभायतीति ? न भायति । तहि अतीता सङ्खारा निरुद्धा, पच्चुप्पन्ना निरुज्झन्ति, अनागता निरुज्झिस्सन्तीति तीरणमत्तमेव होती"ति (विसुद्धि० २.७५१)। आरम्मणं भायति एतस्माति भयं। ओतप्पं पापतो भायति एतेनाति भयं । भयानकन्ति भायनाकारो। भयन्ति जाणभयं । संवेगन्ति सहोत्तप्पजाणं सन्तासन्ति सब्बसो उबिज्जनं । भायितब्बढेन भयं भीमभावेन भेरवन्ति भयभेरवं, भीतब्बवत्थु । तेनाह "आगच्छती"ति ।
भीलं पसंसन्तीति पापतो भायनतो उत्तसनतो भीरुं पसंसन्ति पण्डिता । न हि तत्थ सूरन्ति तस्मिं पापकरणे सूरं पगब्भधंसिनं न हि पसंसन्ति । तेनाह "भया हि सन्तो न करोन्ति पाप"न्ति । तत्थ भयाति पापुत्रासतो, ओत्तप्पहेतूति अत्थो। सरीरचलनन्ति भयवसेनसरीरसंकम्पो । एकेति उत्तरविहारवासिनो। "राजगहे"तिआदि तेसं अधिप्पायविवरणं। कामं वयतुल्यो "वयस्सो"ति वुच्चति, रूळ्हिरेसो, यो कोचि पन सहायो वयस्सो, तस्मा वयस्साभिलापोति सहायाभिलापो। न विप्पलम्भेसीति न विसंवादेसि । विनस्सेय्याति चित्तविघातेन विहओय्य ।
सामञफलपुच्छावण्णना
१६०. भगवतो तेजोति बुद्धानुभावो । रञो सरीरं फरि यथा तं सोणदण्डस्स ब्राह्मणस्स भगवतो सन्तिकं गच्छन्तस्स अन्तोवनसण्डगतस्स । एकेति उत्तरविहारवासिनो ।
१६१. येन, तेनाति च भुम्मत्थे करणवचनन्ति आह “यत्थ भगवा, तत्थ गतो"ति ।
192
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org