________________
१९४
दीघनिकाये सीलक्खन्धवग्गटीका
कारणभावतो । सेय्यथिदन्ति निपातो, तस्स ते कतमेति अत्थो । पुथु सिप्पायतानीति साधारणतो सिप्पानि उद्दिसित्वा उपरि तंतंसिप्पूपजीविनो निद्दिट्ठा पुग्गलाधिट्ठानकथा पञ्चं परिहरितुं । अञ्ञथा यथाधिप्पेतानि ताव सिप्पायतनानि दस्सेत्वा पुन तंतंसिप्पूपजीवीसु दस्सियमानेसु पपञ्चो सियाति । तेनाह “ हत्थारोहा "तिआदि ।
हत्थिं आरोहन्ति, आरोहापयन्ति चाति हत्थारोहा । येहि पयोगेहि पुरिसो हथिनी आरोहनयोग्गो होति, हत्थिस्स तं पयोगं विधायतं सब्बेसं पेतेसं गहणं । तेनाह “सब्बेपी’'तिआदि । तत्थ हत्थाचरिया नाम ये हत्थिनो हत्थारोहकानञ्च सिक्खपका । हत्थवेज्जा नाम हत्थिभिसक्का । हत्थिमेण्डा नाम हत्थीनं पादरक्खका । आदि-सद्देन हत्थीनं यवसदायकादिके सङ्गण्हाति । अस्सारोहा रथिकाति एत्थापि एसेव नयो । रथे नियुक्त्ता रथिका। रथरक्खा नाम रथस्स आणिरक्खका । धनुं गण्हन्ति, गण्हापेन्ति चाति धनुग्गहा, इस्सासा धनुसिप्पस्स सिक्खापका च । तेनाह “ धनुआचरिया इस्सासा" ति । चेलेन चेलपटाकाय युद्धे अकन्ति गच्छन्तीति चेलकाति आह “ये युद्धे जयधजं गहेत्वा पुरतो गच्छन्ती 'ति । यथा तथा ठिते सेनिके ब्यूहकरणवसेन ततो चलयन्ति उच्चान्तीति चलका। सकुणग्घिआदयो विय मंसपिण्डं परसेनासमूहं साहसिकमहायोधताय छत्वा छेत्वा दयन्ति उप्पतित्वा उप्पतित्वा गच्छन्तीति पिण्डदायका । दुतियविकप्पे पिण्डे दयन्ति जनसम्मद्दे उप्पतन्ता विय गच्छन्तीति पिण्डदायकाति अत्थो वेदितब्बो । उग्ग थामजवपरक्कमादिवसेन अतिविय उग्गता उग्गाति अत्थो । पक्खन्दन्तीति अत्तनो वीरसूरभावेन असज्जमाना परसेनं अनुपविसन्तीति अत्थो । थामजवबलपरक्कमादिसम्पत्तिया महानागा विय महानागा । एकन्तसूराति एकाकिसूरा अत्तनो सूरभावेनेव एकाकिनो हुत्वा युज्झनका | सजालिकाति सवम्मिका । सरपरित्ताणचम्मन्ति चम्मपरिसिब्बितं खेटकं, चम्ममयं वा फलकं । घरदासयोधाति अन्तोजातयोधा ।
Jain Education International
(२.१६३-१६३)
आळारं वुच्चति महानसं तत्थ नियुत्ताति आळारिका, भत्तकारा । पूविकाति पूर्वसम्पादका, पूवमेव नानप्पकारतो सम्पादेत्वा विक्किणन्ता जीवन्ति । केसनखलिखनादिवसेन मनुस्सानं अलङ्कारविधिं कप्पेन्ति संविदहन्तीति कप्पका । न्हापकाति चुणविलेपनादीहि मलहरणवण्णसम्पादनविधिना न्हापेन्तीति न्हापका । नवन्तादिविधिना पवत्तो गणनगन्थो अन्तरा छिद्दाभावेन अच्छिद्दकोति वुच्चति, तं गणनं उपनिस्साय जीवन्ता अच्छिद्दकपाठका । हत्थेन अधिप्पायविञ्ञापनं हत्थमुद्दा हत्थ- सद्दो चेत्थ तदेकदेसेसु अङ्गुलीसुदट्ठब्बो । “न भुञ्जमानो सब्बं हत्थं मुखे पक्खिपिस्सामी "तिआदीसु विय, तस्मा
194
For Private & Personal Use Only
www.jainelibrary.org