________________
१८६
दीघनिकाये सीलक्खन्धवग्गटीका
(२.१५०-१५०)
गणस्स, धोरय्हाति अत्थो। धुरं नीहरामीति गणधुरं गणबन्धियं निब्बत्तेमि। "पुब्बे खो"तिआदि खन्धकपाळि एव ।
पोत्थनियन्ति छुरिकं, यं “नखर"न्तिपि [पोथनिकन्ति छुरिकं, यं खरन्तिपि (सारत्थ० टी० ३.३३९) पोथनिकन्ति छुरिकं, खरन्तिपि (विमति० टी० २.चूळवग्गवण्णना ३३९)] वुच्चति । दिवा दिवस्साति दिवस्सपि दिवा, मज्झन्हिकवेलायन्ति अत्थो ।
तस्सा सरीरं लेहित्वा यापेति अत्तूपक्कमेन मरणं न युत्तन्ति । न हि अरियसावका अत्तानं विनिपातेन्तीति । मग्गफलसुखेनाति मग्गफलसुखावहेन सोतापत्तिमग्गफलसुखूपसहितेन चङ्कमेन यापेति। चेतियङ्गणेति गन्धपुप्फादीहि पूजनट्ठानभूते चेतियङ्गणे। निसज्जनत्थायाति भिक्खुसङ्घनिसीदनत्थाय । चातुमहाराजिकदेवलोके...पे०... यक्खो हुत्वा निब्बत्ति तत्थ बहुलं निब्बत्तपुब्बताय चिरपरिचितनिकन्तिवसेन ।
खोभेत्वाति पुत्तसिनेहस्स बलवभावतो, सहजातपीतिवेगस्स च सविप्फारताय तंसमुट्ठानरूपधम्मेहि फरणवसेन सकलसरीरं आलोळेत्वा। तेनाह "अद्विमिजं आहच्च अट्ठासी''ति । पितुगुणन्ति पितु अत्तनि सिनेहगुणं । मुञ्चापेत्वाति एत्थ इति-सद्दो पकारत्यो, तेन “अभिमारकपुरिसपेसनादिप्पकारेना''ति वुत्ते एव पकारे पच्चामसति | वित्थारकथानयोति अजातसत्तुपसादनादिवसेन वित्थारतो वत्तब्बाय कथाय नयमत्तं । कस्मा पनेत्थ वित्थारनया कथा न वुत्ताति आह “आगतत्ता पन सब्बं न वुत्त"न्ति ।
कोसलरोति महाकोसलरञो। पण्डिताधिवचनन्ति पण्डितवेवचनं । विदन्तीति जानन्ति । वेदेन आणेन करणभूतेन ईहति पवत्ततीति वेदेहि।
एत्थाति एतस्मिं दिवसे। अनसनेन वाति वा-सद्दो अनियमत्थो, तेन एकच्चमनोदुच्चरितदुस्सील्यादीनि सङ्गण्हाति । तथा हि गोपालकूपोसथो अभिज्झासहगतचित्तस्स वसेन वुत्तो, निगण्ठुपोसथो मोसवज्जादिवसेन । यथाह “सो तेन अभिज्झासहगतेन चेतसा दिवसं अतिनामेती"ति, (अ० नि० १.७१) "इति यस्मिं समये सच्चे समादपेतब्बा, मुसावादे तस्मिं समये समादपेन्ती''ति (अ० नि० १.७१) च आदि | एत्थाति उपोसथसद्दे । अत्थुद्धारोति वत्तब्बअत्थानं उद्धारणं ।
186
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org