________________
(२.१५०-१५०)
राजामच्चकथावण्णना
१८५
पवत्तनूपायभावतो पथोति इरियापथो। ठानादीनहि गतिनिवत्ति आदिअवत्थाहि विना न कञ्चि कायिककिरियं पवत्तेतुं सक्का । विहरति पवत्तति एतेन, विहरणञ्चाति विहारो, दिब्बभावावहो विहारो दिब्बविहारो, महग्गतज्झानानि । नेत्तियं पन “चतस्सो आरुप्पसमापत्तियो आनेजा विहारा"ति वुत्तं । तं तासं मेत्ताझानादीनं ब्रह्मविहारता विय भावनाविसेसभावं सन्धाय वुत्तं । अट्ठकथासु पन दिब्बभावावहसामञतो तापि "दिब्बविहारा” त्वेव वुत्ता । हितूपसंहारादिवसेन पवत्तिया ब्रह्मभूता सेट्ठभूता विहाराति ब्रह्मविहारा, मेत्ताझानादिका। अनञसाधारणत्ता अरियानं विहाराति अरियविहारा, चतस्सोपि फलसमापत्तियो। समङ्गीपरिदीपनन्ति समङ्गिभावपरिदीपनं । इरियापथसमायोगपरिदीपनं इतरविहारसमायोगपरिदीपनस्स विसेसवचनस्स अभावतो, इरियापथसमायोगपरिदीपनस्स च अत्थसिद्धत्ता । विहरतीति एत्थ वि-सद्दो विच्छेदत्थजोतनो, हरतीति नेति, पवत्तेतीति अत्थो । तत्थ कस्स केन विच्छिन्दनं, कथं कस्स पवत्तनन्ति अन्तोलीनं चोदनं सन्धायाह "सो ही"तिआदि ।
गोचरगामदस्सनत्थं "राजगहे"ति वत्वा बुद्धानं अनुरूपनिवासनट्ठानदस्सनत्थं "अम्बवने''ति वुत्तन्ति आह "इदमस्सा"तिआदि । एतन्ति एतं "राजगहे"ति भुम्मवचनं समीपत्थे “गङ्गाय गावो चरन्ति, कूपे गग्गकुल''न्ति च यथा । कुमारेन भतोति कुमारभतो, सो एव कोमारभच्चो यथा भिसग्गमेव भेसज्जं । दोसाभिसन्नन्ति वातपित्तादिवसेन उस्सन्नदोसं । विरेचेत्वाति दोसपकोपतो विवेचेत्वा ।।
अडतेळसहीति अड्डेन तेरसहि अड्डतेरसहि भिक्खुसतेहि । तानि पन पञ्जासाय ऊनानि तेरसभिक्खुसतानि होन्तीति आह “अड्डसतेना"तिआदि ।
राजतीति दिब्बति, सोभतीति अत्थो। रजेतीति रमेति । रजोति पितु बिम्बिसाररञो । सासनटेन हिंसनटेन सत्तु।
भारियेति गरुके अजेसं असक्कुणेय्ये वा। सुवण्णसत्थकेनाति सुवण्णमयेन सत्थकेन । अयोमयहि रञ्जो सरीरं उपनेतुं अयुत्तन्ति वदति । सुवण्णसत्थकेनाति वा सुवण्णपरिक्खतेन सत्थकेन बाहुं फालापेत्वाति सिरावेधवसेन बाहुं फलापेत्वा उदकेन सम्भिन्दित्वा पायेसि केवलस्स लोहितस्स गमिनित्थिया दुज्जीरभावतो । धुराति धुरभूता,
185
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org