________________
२. सामञफलसुत्तवण्णना
राजामच्चकथावण्णना
१५०. राजगहेति एत्थ दुग्गजनपदट्ठानविसेससम्पदादियोगतो पधानभावेन राजूहि गहितन्ति राजगहन्ति आह “मन्धातु...पे०... वुच्चती''ति । तत्थ महागोविन्देन महासत्तेन परिग्गहितं रेणुआदीहि राजूहि परिग्गहितमेव होतीति महागोविन्दग्गहणं । महागोविन्दोति महानुभावो एको पुरातनो राजाति केचि । परिग्गहितत्ताति राजधानीभावेन परिग्गहितत्ता। पकारेति नगरमापनेन रञा कारितसब्बगेहत्ता राजगहं, गिज्झकूटादीहि परिक्खित्तत्ता पब्बतराजेहि परिक्खित्तगेहसदिसन्तिपि राजगहं, सम्पन्नभवनताय राजमानं गेहन्ति पि राजगहं, संविहितारक्खताय अनत्थावहभावेन उपगतानं पटिराजूनं गहं गेहभूतन्तिपि राजगहं, राजहि दिस्वा सम्मा पतिद्वापितत्ता तेसं गहं गेहभतन्तिपि राजगह, आरामरामणेय्यकादीहि राजते, निवाससुखतादिना सत्तेहि ममत्तवसेन गम्हति, परिग्गय्हतीति वा राजगहन्ति एदिसे पकारे सो पदेसो ठानविसेसभावेन उळारसत्तपरिभोगोति आह "तं पनेत"न्तिआदि । तेसन्ति यक्खानं । वसनवनन्ति आपानभूमिभूतं उपवनं ।
अविसेसेनाति “पातिमोक्खसंवरसंवुतो विहरति", (म० नि० १.६९; ३.७५; विभं० ५०८) “पठमं झानं उपसम्पज्ज विहरति, (दी० नि० १.२२६; सं० नि० १.२.१५२; अ० नि० १.४.१२३; पारा० ११) “मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति", (दी० नि० १.५५६; ३.३०८; म० नि० १.७७, ४५९, ५०९; २.३०९, ३१५, ४५१, ४७१; ३.२३०; विभं० ६४२) “सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं समापज्जित्वा विहरती"तिआदीस (म० नि० १.४५९) विय सद्दन्तरसन्निधानसिद्धेन विसेसपरामसनेन विना। इरियाय कायिककिरियाय
184
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org