________________
(१.१४९-१४९)
दिसालोचनअङ्कुसनयद्वयवण्णना
१८३
“अत्ता''ति मिच्छाभिनिवेसी चतुकोटिकसुञतामनसिकारेन तं मिच्छाभिनिवेसं विद्धंसेति । चतूहि चेत्थ विपल्लासेहि चतुरासवोघयोगकायगन्थअगतितण्हुप्पादुपादानसत्तविज्ञाणट्ठितिअपरिञादिवसेन सब्बो अकुसलपक्खो नेतब्बो। तथा चतूहि सतिपट्टानेहि चतुबिधझानविहाराधिट्ठानसुखभागियधम्मअप्पमञासम्मप्पधानइद्धिपादादिवसेन सब्बो वोदानपक्खो नेतब्बोति अयं सीहविक्कीळितस्स नयस्स भूमि। इधापि सुभसासुखसाहि, चतूहिपि वा विपल्लासेहि समुदयसच्चं, तेसं अधिट्टानारम्मणभूता पञ्चुपादानक्खन्धा दुक्खसच्चन्तिआदिना सच्चयोजना वेदितब्बा ।
दिसालोचनअङ्कुसनयद्वयवण्णना इति तिण्णं अत्थनयानं सिद्धिया वोहारनयद्वयम्पि सिद्धमेव होति । तथा हि अत्थनयदिसाभूतधम्मानं समालोचनं दिसालोचनं, तेसं समानयनं अङ्कुसोति नियुत्ता पञ्च नया।
पञ्चविधनयवण्णना निहिता ।
सासनपट्ठानवण्णना
इदं सुत्तं सोळसविधे सुत्तन्तपट्ठाने संकिलेसवासनासेक्खभागियं, संकिलेसनिब्बेधासेक्खभागियमेव वा। अट्ठवीसतिविधे पन सुत्तन्तपट्टाने लोकियलोकुत्तरं सत्तधम्माधिट्टानं आणजेय्यदस्सनभावनं सकवचनपरवचनं विस्सज्जनीयाविस्सज्जनीयं कुसलाकुसलं अनुज्ञातपटिक्खित्तञ्चाति वेदितब्बं ।
पकरणनयवण्णना निहिता।
ब्रह्मजालसुत्तवण्णना निहिता।
183
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org