________________
(२.१५० - १५० )
राजामच्चकथावण्णना
ननु च अत्थमत्तं पति सद्दा अभिनिविसन्तीति न एकेन सद्देन अनेके अस्था अभिधीयन्तीति ? सच्चमेतं सद्दविसेसे अपेक्खिते, तेसं पन अत्थानं उपोसथसद्दवचनीयता सामञ्जं उपादाय वुच्चमानो अयं विचारो उपोसथसद्दस्स अत्युद्धारोति वृत्तो । हेट्ठा “एवं मे सुत' न्तिआदीसु आगते अत्थुद्धारेपि एसेव नयो । कामञ्च पातिमोक्खुद्देसादिविसयोपि उपोसथसद्दो सामञ्ञरूपो एव विसेससद्दस्स अवाचकभावतो, तादिसं पन सामञ् अनादियित्वा अयमत्थो वुत्तोति वेदितब्बं । सीलसुद्धिवसेन उपेतेहि समग्गेहि वसीयत अनुट्ठीयतीति उपोसथो, पातिमोक्खुद्देसो । समादानवसेन अधिट्ठानवसेन वा उपेच्च अरियवासादिअत्थं वसितब्बतो उपोसथो, सीलं । अनसनादिवसेन उपेच्च वसितब्बतो
अनुवसितब्बत उपोसथो । उपवासोति समादानं । उपोसथकुलभूतताय
नवमहत्थिनिकायपरियापन्ने हत्थिनागे किञ्चि किरियं अनपेक्खित्वा रुळ्हिवसेन समञ्ञमत्तं उपोसथोति आह “उपोसथो नागराजातिआदीसु पञ्ञत्तीति । दिवसे पन उपोसथसद्दप्पवत्ति अट्ठकथायं वुत्ता एव । सुद्धस्स वे सदा फग्गूति एत्थ पन सुद्धस्साति सब्बसो किलेसमलाभावेन सुद्धस्स । वेति निपातमत्तं । वेति वा व्यत्तन्ति अत्थो । सदा फग्गूति निच्चकालम्पि फग्गुणनक्खत्तमेव । यस्स हि फग्गुणमासे उत्तरफग्गुणदिवसे तित्थन्हानं करोन्तस्स संवच्छरिकपापपवाहनं होतीति लद्धि, तं ततो विवेचेतुं इदं भगवता वृत्तं । सुद्धस्सुपोसथो सदाति यथावुत्तसुद्धिया सुद्धस्स उपोसथङ्गानि वतसमादानानि असमादियतोपि निच्चं उपोसथो, उपोसथवासो एवाति अत्थो । पञ्चदसन्नं तिथीनं पूरणवसेन पन्नरसो ।
च
Jain Education International
१८७
बहुसो, अतिसयतो वा कुमुदानि एत्थ सन्तीति कुमुदवती तिस्सं कुमुदवतिया । चतुन्नं मासानं पारिपूरिभूताति चातुमासी । सा एव पाळियं चातुमासिनीति वृत्तात आह "इध पन चातुमासिनीति वुच्चती 'ति । तदा कत्तिकमासस्स पुण्णताय मासपुण्णता । वस्सानस्स उतुनो पुण्णताय उतुपुण्णता । कत्तिकमासलक्खितस्स संवच्छरस्स पुण्णताय संवच्छरपुण्णता । "मा” इति चन्दो वुच्चति तस्स गतिया दिवसस्स मिनितब्बतो । एत्थ पुण्णोति एतिस्सा रत्तिया सब्बकलापारिपूरिया पुण्णो । तदा हि चन्दो सब्बसो परिपुण्णो हुत्वा दिस्सति । एत्थ च " तदहुपोसथे पन्नरसे "ति पदानि दिवसवसेन वुत्तानि, " कोमुदिया "तिआदीनि रत्तिवसेन ।
राजामच्चपरिवृतोति राजकुलसमुदागते अमच्चेहि
187
For Private & Personal Use Only
परितो । अथ वा
www.jainelibrary.org