________________
१७८
दीघनिकाये सीलक्खन्धवग्गटीका
विधे
“अन्तोजालीकता "तिआदि सब्बदिट्ठीनं सङ्ग्रहपञ्ञत्ति । “उच्छिन्नभवनेत्तिको ''तिआदि परिनिब्बानपञ्ञत्ति । एवं आघातादीनं अकुसलकुसलादिधम्मानं यथापभवपञ्ञत्तिआदिवसेन, तथा "आघातो "ति ब्यापादस्स वेवचनपञ्ञत्ति, " अप्पच्चयो "ति दोमनस्सस्स वेवचनपञ्ञत्तीतिआदिना नयेन पञ्ञत्तिभेदो विभजितब्बोति अयं पञ्ञत्तिहारो ।
ओतरणहारवण्णना
आघातग्गहणेन सङ्घारक्खन्धसङ्गहो, तथा अनभिरद्धिगहणेन । अप्पच्चयग्गहणेन वेदनाक्खन्धसङ्गहोति इदं खन्धमुखेन ओतरणं । तथा आघातादिग्गहणेन धम्मायतनं धम्मधातु दुक्खसच्चं समुदयसच्चं वा गहितन्ति इदं आयतनमुखेन धातुमुखेन सच्चमुखेन च ओतरणं । तथा आघातादीनं सहजाता अविज्जा हेतुसहजात अञ्ञमञ्ञनिस्सयसम्पयुत्त अस्थिअविगतपच्चयेहि पच्चयो होति, असहजाता पन अनन्तरसमनन्तरअनन्तरूपनिस्सयनत्थिविगतासेवनपच्चयेहि पच्चयो होति, अनन्तरा उपनिस्सयवसेनेव पच्चयो होति । तण्हाउपादानादीनं, फस्सादीनम्पि तेसं सहजातानं असहजातानञ्च यथारहं पच्चयभावो वत्तब्बो | कोचि पनेत्थ अधिपतिवसेन, कोचि कम्मवसेन, कोचि आहारवसेन, कोचि इन्द्रियवसेन, कोचि झानवसेन, कोचि मग्गवसेनपि पच्चयो होतीति । अयम्पि विसेसो वेदितब्बोति इदं पटिच्चसमुप्पादमुखेन ओतरणं । आनन्दादीनम्पि इमिनाव नयेन खन्धादिमुखेन ओतरणं विभावेतब्बं ।
Jain Education International
( १. १४९ - १४९)
नयो
तथा सीलं पाणातिपातादीहि विरतिचेतना, अब्यापादादिचेतसिकधम्मा च, पाणातिपातादयो चेतनाव, सं तदुपकारकधम्मानञ्च लज्जायादीनं सङ्घारक्खन्धधम्मायतनादिसङ्गहो, पुरिमनयेनेव खन्धादिमुखेन च ओतरणं विभावेब्ब । आणदिट्ठिवेदनाअविज्जातण्हादिग्गहणेसु । निस्सरणअनुपादाविमुत्तिगहणेसु असङ्खतधातुवसेनपि धातुमुखेन ओतरणं विभावेतब्बं । तथा "वेदनानं...पे०... अनुपादाविमुत्तो"ति एतेन भगवतो सीलादयो पञ्च धम्मक्खन्धा, सतिपट्ठानादयो च बोधिपक्खियधम्मा पकासिता होन्तीति तं मुखेनपि ओतरणं वेदितब्बं । “तप फस्सपच्चया”ति दिट्ठिपञ्ञापनस्स पच्चयाधीनवृत्तितादीपनेन अनिच्चतामुखेन ओतरणं, तथा एवं धम्मताय पटिच्च समुप्पादमुखेन ओतरणं, अनिच्चस्स दुक्खानत्तभावतो अप्पणिहितमुखेन सुञ्ञतामुखेन च ओतरणं । सेसपदेसुपि एसेव नयोति अयं ओतरणो हारो ।
178
For Private & Personal Use Only
www.jainelibrary.org