________________
(१.१४९-१४९)
सोधनहारवण्णना
१७९
सोधनहारवण्णना "ममं वा...पे०... भासेय्यु"न्ति आरम्भो। "धम्मस्स...पे०... सङ्घस्स...पे०... भासेय्यु"न्ति पदसुद्धि, नो आरम्भसुद्धि। “तत्र तुम्हेहि...पे०... करणीया''ति पदसुद्धि चेव आरम्भसुद्धि च। दुतियनयादीसुपि एसेव नयो । तथा “अप्पमत्तकं खो पनेत"न्तिआदि आरम्भो। “कतम"न्तिआदि पुच्छा। “पाणातिपातं पहाया"तिआदि पदसुद्धि, नो आरम्भसुद्धि, नो च पुच्छासुद्धि। “इदं खो"तिआदि पुच्छासुद्धि चेव पदसुद्धि च आरम्भसुद्धि
तथा “अत्थि भिक्खवे"तिआदि आरम्भो। “कतमे च ते"तिआदि पुच्छा। “सन्ति भिक्खवे''तिआदि आरम्भो। "कि"न्तिआदि आरम्भ पुच्छा। "यथासमाहिते"तिआदि पदसुद्धि, नो आरम्भसुद्धि नो च पुच्छासुद्धि । “इमे खो ते"तिआदि पदसुद्धि चेव पुच्छासुद्धि च आरम्भसुद्धि च। इमिना नयेन सब्बत्थ आरम्भादयो वेदितब्बाति । अयं सोधनो हारो।
अधिद्वानहारवण्णना
"अवण्ण"न्ति सामञतो अधिद्वानं तं, अविकप्पेत्वा विसेसवचनं “ममं वा धम्मस्स वा सङ्घस्स वा"ति । सुक्कपक्खेपि एसेव नयो ।
तथा “सील"न्ति सामञतो अधिद्वानं, तं अविकप्पेत्वा विसेसवचनं “पाणातिपाता पटिविरतो"तिआदि।
"अञ्चेव धम्मा''तिआदि सामञतो अधिवानं, तं अविकप्पेत्वा विसेसवचनं “तयिदं भिक्खवे तथागतो पजानाती"तिआदि ।
तथा “पुबन्तकप्पिका''तिआदि सामञतो अधिद्वानं, तं अविकप्पेत्वा विसेसवचनं "सस्सतवादा"तिआदि । इमिना नयेन सब्बत्थ सामञविसेसो निद्धारेतब्बोति अयं अधिद्वानो हारो।
179
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org