________________
(१.१४९-१४९)
पञत्तिहारवण्णना
१७७
"परे अछे पटिविरुद्धा''ति परियायवचनं । “अवण्णं अकित्तिं निन्दन्ति परियायवचनं । "भासेय्युं भणेय्युं करेय्यु"न्ति परियायवचनं । "धम्मस्स विनयस्स सत्थुसासनस्सा"ति परियायवचनं । “सङ्घस्स समूहस्स गणस्सा"ति परियायवचनं । “तत्र तत्थ तेसूति परियायवचनं । “तुम्हेहि वो भवन्तेही"ति परियायवचनं । “आघातो दोसो ब्यापादो"ति परियायवचनं । “अप्पच्चयो दोमनस्सं चेतसिकदुक्ख"न्ति परियायवचनं । “चेतसो अनभिरद्धि चित्तस्स ब्यापत्ति मनोपदोसो"ति परियायवचनं। "न करणीया न उप्पादेतब्बा न पवत्तेतब्बा'"ति परियायवचनं । इति इमिना नयेन सब्बपदेसु वेवचनं वत्तब्बन्ति अयं वेवचनो हारो।
पञत्तिहारवण्णना
आघातो वत्थुवसेन दसविधेन एकूनवीसतिविधेन वा पञ्जत्तो। अप्पच्चयो उपविचारवसेन छधा पञत्तो । आनन्दोपीतिआदिवसेन नवधा पञ्जत्तो । पीति सामञतो खुद्दिकादिवसेन पञ्चधा पञत्ता। सोमनस्सं उपविचारवसेन छधा पञ्चत्तं । सीलं वारित्तचारित्तादिवसेन अनेकधा पञ्चत्तं । गम्भीरतादिविसेसयुत्तं आणं चित्तुप्पादवसेन चतुधा, द्वादसविधेन वा, विसयभेदतो अनेकधा च पञत्तं । दिट्ठिसस्सतादिवसेन द्वासट्ठिया भेदेहि, तदन्तोगधविभागेन अनेकधा च पञत्ता । वेदना छधा अट्ठसतधा अनेकधा च पञत्ता । तस्सा समुदयो पञ्चधा पञ्जत्तो, तथा अत्थङ्गमो । अस्सादो दुविधेन पञ्जत्तो । आदीनवो तिविधेन पञत्तो। निस्सरणं एकधा चतुधा च पञत्तं ...पे०... अनुपादाविमुत्ति दुविधेन पञत्ता ।
“अजानतं अपस्सत''न्ति वुत्ता अविज्जा विसयभेदेन चतुधा अट्ठधा च पञ्जत्ता । "तण्हागतान"न्तिआदिना वुत्ता तण्हा छधा अट्ठसतधा अनेकधा च पञत्ता। फस्सो निस्सयवसेन छधा पञत्तो । उपादानं चतुधा पञ्चत्तं । भवो द्विधा अनेकधा च पञत्तो । जाति वेवचनवसेन छधा पञत्ता । तथा जरा सत्तधा पञत्ता । मरणं अट्ठधा नवधा च पञ्चत्तं । सोको पञ्चधा पञ्जत्तो । परिदेवो छधा पञत्तो । दुक्खं चतुधा पञत्तं, तथा दोमनस्सं | उपायासो चतुधा पञ्जत्तो । “समुदयो होती"ति पभवपत्ति , “यथाभूतं पजानाती"ति दुक्खस्स परिञापञ्जत्ति, समुदयस्स पहानपञत्ति, निरोधस्स सच्छिकिरियापञ्जत्ति, मग्गस्स भावनापत्ति ।
177
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org