________________
(१.१४४-१४४)
दिट्ठिगतिकाधिट्ठानवट्टकथावण्णना
१६३
तथाति उपनिस्सयकोटिया चेव सहजातकोटिया चाति अत्थो । भवस्साति कम्मभवस्स चेव उपपत्तिभवस्स च। तत्थ चेतनादिसङ्घा तं सब्बं भवगामिकम्मं कम्मभवो, कामभवादिको नवविधो उपपत्तिभवो, तेसं उपपत्तिभवस्स चतुब्बिधम्पि उपादानं उपपत्तिभवकारणकम्मभवकारणभावतो, तस्स च सहायभावूपगमनतो पकतूपनिस्सयवसेन पच्चयो होति । कम्मारम्मणकरणकाले पन कम्मसहजातकामुपादानं उपपत्तिभवस्स आरम्मणपच्चयेन पच्चयो होति । कम्मभवस्स पन सहजातस्स सहजातं उपादानं सहजातअज्ञमञनिस्सयसम्पयुत्तअत्थिअविगतवसेन चेव हेतुमग्गवसेन च अनेकधा पच्चयो होति, असहजातस्स अनन्तरसमनन्तरअनन्तरूपनिस्सयनस्थिविगतासेवनवसेन, इतरस्स पकतूपनिस्सयवसेन, सम्मसनादिकालेसु आरम्मणवसेन च पच्चयो होति। तत्थ अनन्तरादिके उपनिस्सयपच्चये, सहजातादिके सहजातपच्चये पक्खिपित्वा वुत्तं "उपनिस्सयकोटिया चेव सहजातकोटिया चा"ति ।
भवो जातियाति एत्थ भवोति कम्मभवो अधिप्पेतो। सो हि जातिया पच्चयो, न उपपत्तिभवो। उपपत्तिभवो हि पठमाभिनिब्बत्ता खन्धा जातियेव । तेन वुत्तं “जातीति पनेत्थ सविकारा पञ्चक्खन्धा दट्टब्बा''ति । सविकाराति च निब्बत्तिविकारेन सविकारा, ते च अत्थतो उपपत्तिभवोयेव । न हि तदेव तस्स कारणं भवितुं युत्तन्ति । कम्मभवो च उपपत्तिभवस्स कम्मपच्चयेन चेव उपनिस्सयपच्चयेन च पच्चयो होतीति आह "भवो जातिया उपनिस्सयकोटिया पच्चयो''ति ।।
यस्मा च सति जातिया जरामरणं, जरामरणादिना फुट्ठस्स बालस्स सोकादयो च सम्भवन्ति, नासति, तस्मा "जाति...पे०... पच्चयो होती"ति वुत्तं । सहजातूपनिस्सयसीसेन पच्चयविचारणाय दस्सितत्ता, अङ्गविचारणाय च अनामढ़त्ता आह "अयमेत्य सङ्ग्रेपो"ति । महाविसयत्ता पटिच्चसमुप्पादविचारणाय सा निरवसेसा कुतो लद्धब्बाति आह "वित्थारतो"तिआदि । एकदेसेन चेत्थ कथितस्स पटिच्चसमुप्पादस्स तथा कथने सद्धिं उदाहरणेन कारणं दस्सेन्तो "भगवा ही"तिआदिमाह । तत्थ कोटि न पञायतीति असुकस्स नाम सम्मासम्बुद्धस्स, चक्कवत्तिनो वा काले अविज्जा उप्पन्ना, न ततो पुब्बेति अविज्जाय आदिमरियादा अप्पटिहतस्स मम सब्ब तञाणस्सापि न पञ्जायति अविज्जमानत्तायेवाति अत्थो । अयं पच्चयो इदप्पच्चयो, तस्मा इदप्पच्चया, इमस्मा कारणा आसवपच्चयाति अत्थो । भवतण्हायाति भवसंयोजनभूताय तण्हाय ।
163
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org