________________
१६४
दीघनिकाये सीलक्खन्धवग्गटीका
(१.१४५-१४७)
भवदिवियाति सस्सतदिट्ठिया। "इतो एत्थ एत्तो इधा"ति अपरियन्तं अपरापरुप्पत्तिं दस्सेति ।
विवट्टकथादिवण्णना __१४५. “वेदनानं समुदयन्तिआदिपाळि वेदनाकम्मट्ठानन्ति दट्टब्बा। तन्ति "फस्ससमदया फस्सनिरोधा"ति वृत्तफस्सट्टानं । आहारोति कबळीकारो आहारो वेदितब्बो । सो हि "कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो'ति (पट्ठा० १.पच्चयनिद्देस ४२९) वचनतो कम्मसमुट्ठानानम्पि उपत्थम्भकपच्चयो होतियेव । यदिपि सोतापन्नादयो यथाभूतं पजानन्ति, उक्कंसगतिविजाननवसेन पन देसना अरहत्तनिकूटेन निट्ठापिता । एत्थ च "यतो खो भिक्खवे भिक्खु...पे०... यथाभूतं पजानाती"ति एतेन धम्मस्स निय्यानिकभावेन सद्धिं सङ्घस्स सुप्पटिपत्तिं दस्सेति । तेनेव हि अट्ठकथायमेत्थ “को एवं जानातीति ? खीणासवो जानाति, याव आरद्धविपस्सको जानातीति परिपुण्णं कत्वा भिक्खुसङ्घो दस्सितो, तेन यं वुत्तं "भिक्खुसङ्घवसेनपि दीपेतुं वट्टती''ति, (दी० नि० अट्ठ० १.८) तं यथारुतवसेनेव दीपितं होतीति दट्ठब्बं । ..
१४६. अन्तो जालस्साति अन्तोजालं, अन्तोजाले कताति अन्तोजालीकता। अपायूपपत्तिवसेन अधो ओसीदनं, सम्पत्तिभववसेन उद्धं उग्गमनं । तथा परित्तभूमिमहग्गतभूमिवसेन, ओलीनता'तिधावनवसेन, पुब्बन्तानुदिट्टिअपरन्तानुदिट्ठिवसेन च यथाक्कमं अधो ओसीदनं उद्धं उग्गमनं योजेतब्बं | "दससहस्सिलोकधातू"ति जातिखेत्तं सन्धायाह ।
१४७. अपण्णत्तिकभावन्ति धरमानकपण्णत्तिया अपण्णत्तिकभावं । अतीतभावेन पन तथा पण्णत्ति याव सासनन्तरधाना, ततो उद्धम्पि अञबुद्धप्पादेसु वत्तति एव । तथा हि वक्खति “वोहारमत्तमेव भविस्सती''ति (दी० नि० अठ्ठ० १.१४७)। कायोति अत्तभावो. यो रूपारूपधम्मसमहो। एवं हिस्स अम्बरुक्खसदिसता. तदवयवानञ्च रूपक्खन्धचक्खादीनं अम्बपक्कसदिसता युज्जतीति । एत्थ च वण्टच्छेदे वण्टूपनिबन्धानं अम्बपक्कानं अम्बरुक्खतो विच्छेदो विय भवनेत्तिछेदे तदुपनिबन्धानं रूपक्खन्धादीनं सन्तानतो विच्छेदोति एत्तावता ओपम्मं दट्ठब्बं ।
164
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org