________________
१६२
दीघनिकाये सीलक्खन्धवग्गटीका
अत्तनो पच्चयभूतानं छन्नं फस्सानं वसेन चक्खुसम्फस्सजा याव मनोसम्फस्सजाति सङ्क्षेपतो छब्बिधा वेदना, वित्थारतो पन अट्ठसतपरियायेन अट्ठसतभेदा । रूपतण्हादिभेदायाति रूपतण्हा याव धम्मतण्हाति सङ्क्षेपतो छप्पभेदाय, वित्थारतो अट्ठसतभेदाय । उपनिस्सयकोटियाति उपनिस्सयसीसेन । कस्मा पनेत्थ उपनिस्सयपच्चयोव उद्धटो, ननु सुखा वेदना, अदुक्खमसुखा वेदना च तण्हाय आरम्मणमत्तआरम्मणाधिपतिआरम्मणूपनिस्सयपकतूपनिस्सयवसेन चतुधा पच्चयो, दुक्खा च आरम्मणमत्तपकतूपनिस्सयवसेन द्विधाति सच्चमेतं, उपनिस्सये एव पन तं सब्बं अन्तोगधं । युत्तं ताव आरम्मणूपनिस्सयस्स उपनिस्सयसामञ्ञतो उपनिस्सयेन सङ्गहो, आरम्मणमत्तआरम्मणाधिपतीनं पन कथन्ति ? सम्पि आरम्मणसामञ्ञतो आरम्मणूपनिस्सयेन सङ्गहोव कतो, न पकतूपनिस्सयेनाति दट्ठब्बं । एतदत्थमेवेत्थ “उपनिस्सयकोटिया ''ति वुत्तं, न " उपनिस्सयेना”ति ।
Jain Education International
चतुब्बिधस्साति कामुपादानं याव अत्तवादुपादानन्ति चतुब्बिधस्स । ननु च तण्हाव कामुपादानन्ति ? सच्चमेतं । तत्थ दुब्बला तण्हा तण्हाव, बलवती तण्हा कामुपादानं । अथ वा अप्पत्तविसयपत्थना तण्हा तमसि चोरानं करपसारणं विय। सम्पत्तविसयग्गहणं उपादानं, चोरानं करप्पत्तधनग्गहणं विय। अप्पिच्छतापटिपक्खा तण्हा, सन्तोसपटिपक्खा उपादानं । परियेसनदुक्खमूलं तण्हा, आरक्खदुक्खमूलं उपादानन्ति अयमेतेसं विसेसो । उपादानस्साति असहजातस्स उपादानस्स उपनिस्सयकोटिया, इतरस्स सहजातकोटियाति दट्ठब्बं । तत्थ अनन्तरस्स अनन्तरसमनन्तरअनन्तरूपनिस्सयनत्थिविगतासेवनपच्चयेहि, अनानन्तरस्स उपनिस्सयेन, आरम्मणभूता पन आरम्मणाधिपतिआरम्मणूपनिस्सयेहि, आरम्मणमत्तेनेव वाति तं सब्बं उपनिस्सयेनेव गहेत्वा “उपनिस्सयकोटिया "ति वृत्तं । यस्मा च तण्हाय रूपादीनि अस्सादेत्वा कामेसु पातब्यतं आपज्जति, तस्मा तहा कामुपादानस्स उपनिस्सयो । तथा रूपादिभेदेव सम्मूळहो “नत्थि दिन्न 'न्तिआदिना (दी० नि० १.१७१; म० नि० १.४४५; म० नि० २.९४, ९५, २२५; म० नि० ३.९१, ११६, १३६; सं० नि० २.३.२१०; ध० स० १२२१; विभं० ९३८) मिच्छादस्सनं, संसारतो मुच्चितुकामो असुद्धिमग्गे सुद्धिमग्गपरामसनं खन्धेसु अत्तत्तनियगाहभूतं सक्कायदस्सनं गण्हाति, तस्मा इतरेसम्पि तण्हा उपनिस्सयोति दट्ठब्बं । सहजातस्स पन सहजातअञ्ञमञनिस्सयसम्पयुत्तअत्थि अविगतहेतुवसेन तण्हा पच्चयो होति । तं सब्बं सन्धाय “सहजातकोटिया "ति वृत्तं ।
( १.१४४-१४४)
162
For Private & Personal Use Only
www.jainelibrary.org