________________
(१.१४४-१४४)
दिह्रिगतिकाधिट्ठानवट्टकथावण्णना
१६१
दिह्रिगतिकाधिद्वानवट्टकथावण्णना १४४. हेट्ठा तीसुपि वारेसु अधिकतत्ता, उपरि च “पटिसंवेदेन्तीति वक्खमानत्ता वेदयितमेत्थ पधानन्ति आह "सब्बदिद्विवेदयितानि सम्पिण्डेती"ति । सम्पिण्डेतीति च “येपि तेति तत्थ तत्थ आगतस्स पि-सद्दस्स अत्थं दस्सेति । वेदयितस्स फस्से पक्खिपनं फस्सपच्चयतादस्सनमेव “छहि अज्झत्तिकायतनेहि छळारम्मणपटिसंवेदनं एकन्ततो छफस्सहेतुकमेवा"ति । सञ्जायन्ति एत्थाति अधिकरणत्थो सञ्जाति-सद्दोति आह "सजातिट्ठाने"ति । एवं समोसरणसद्दोपि दट्ठब्बो । आयतति एत्थ फलं तदायत्तवुत्तिताय, आयभूतं वा अत्तनो फलं तनोति पवत्तेतीति आयतनं, कारणं। रुक्खगच्छसमूहे अरञवोहारो अरझमेव अरञायतनन्ति आह "पण्णत्तिमत्ते"ति । अत्थत्तयेपीति पि-सद्देन अवुत्तत्थसम्पिण्डनं दट्ठब्, तेन आकारनिवासाधिट्ठानत्थे सङ्गण्हाति। हिरञायतनं सुवण्णायतनं, वासुदेवायतनं कम्मायतनन्ति आदीसु आकरनिवासाधिट्टानेसु आयतनसद्दो । चक्खादीसु च फस्सादयो आकिण्णा, तानि च नेसं निवासो, अधिट्ठानञ्च निस्सयपच्चयभावतोति । तिण्णम्पि विसयिन्द्रियविज्ञाणानं सङ्गतिभावेन गहेतब्बो फस्सोति "सङ्गती"ति वुत्तो। तथा हि सो “सन्निपातपच्चुपट्टानोति वुच्चति । इमिना नयेनाति विज्जमानेसुपि अ सु सम्पयुत्तधम्मेसु यथा “चक्खुञ्च...पे०... फस्सो''ति (म० नि० १.२०४; म० नि० ३.४२१, ४२५, ४२६; सं० नि० १.२.४३-४५; सं० नि० २.४.६०; कथाव० ४६५) एतस्मिं सुत्ते वेदनाय पधानकारणभावदस्सनत्थं फस्ससीसेन देसना कता, एवमिधापि ब्रह्मजाले “फस्सपच्चया वेदना'तिआदिना फस्सं आदि कत्वा अपरन्तपटिच्चसमुप्पाददीपनेन पच्चयपरम्परं दस्सेतुं “फस्सायतनेहि फुस्स फुस्सा''ति फस्समुखेन वुत्तं ।
फस्सो अरूपधम्मोपि समानो एकदेसेन आरम्मणे अनल्लीयमानोपि फुसनाकारेन पवत्तति फुसन्तो विय होतीति आह "फस्सोव तं तं आरम्मणं फुसती"ति, येन सो “फुसनलक्खणो, सट्टनरसो''ति च वुच्चति । “फस्सायतनेहि फुस्स फुस्सा'ति अफुसनकिच्चानिपि आयतनानि “मञ्चा घोसन्ती"तिआदीसु विय निस्सितवोहारेन फुसनकिच्चानि कत्वा दस्सितानीति आह "फस्से उपनिक्खिपित्वा"ति, फस्सगतिकानि कत्वा फस्सूपचारं आरोपेत्वाति अत्थो। उपचारो हि नाम वोहारमत्तं, न तेन अत्थसिद्धि होतीति आह "तस्मा"तिआदि ।
161
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org