________________
१६०
दीघनिकाये सीलक्खन्धवग्गटीका
अथ वा एवं विसेसकारणतो द्वासट्ठि दिट्ठिगतानि विभजित्वा इदानि अविसेसकारणतो तानि दस्सेतुं “तत्र भिक्खवे" तिआदिका देसना आरद्धा । सब्बेस दिट्टिगतिकानं वेदना अविज्जा तण्हा च अविसिट्ठकारन्ति । तत्थ तदपीति " सस्सतं अत्तानञ्च लोकञ्च पञ्ञपेन्ति 'ति एत्थ यदेतं "सरसतो अत्ता च लोको चा "ति पञ्ञापनं, तदपि। सुखादिभेदं तिविधवेदयितं यथाक्कमं दुक्खसल्लानिच्चतो, अविसेसेन समुदयत्थङ्गमस्सादादीनवनिस्सरणतो वा यथाभूतं अजानन्तानं अपस्सन्तानं, ततो एव च सुखादिपत्थनासम्भवतो तण्हाय उपगतत्ता तण्हागतानं तण्हापरितस्सितेन दिट्ठिविप्फन्दितमेव दिट्ठिचलनमेव, “असति अत्तनि को वेदनं अनुभवती”ति कायवचीद्वारेसु दिट्ठिया चोपनप्पत्तिमत्तमेव वा न पन दिट्ठिया पञापेतब्बो सस्तो कोचि धम्मो अत्थीति अत्थो । एकच्चसस्सतवादादीसुपि एसेव नयो ।
फस्सपच्चयवारवण्णना
(4
११८. येन तण्हापरितस्सितेन एतानि दिट्ठिगतानि पवत्तन्ति, तस्स वेदयितं पच्चयो, वेदयितस्सापि फस्सो पच्चयोति देसना दिट्ठिया पच्चयपरम्परनिद्धारणन्ति आह 'परम्परपच्चयदस्सनत्थ''न्ति, तेन यथा पञ्ञापनधम्मो दिट्टि, तप्पच्चयधम्मा च यथासकं पच्चयवसेनेव उप्पज्जन्ति, न पच्चयेहि विना, एवं पञ्ञपेतब्बा धम्मापि रूपवेदनादयो, न एत्थ कोचि अत्ता वा लोको वा सस्सतोति अयमत्थो दस्सितोति दट्ठब्बं ।
तंठानंविज्जतिवारवण्णना
Jain Education International
( १.११८ - १३१)
१३१. तस्स पच्चयस्साति फस्सपच्चयस्स दिट्ठिवेदयितेति दिट्ठिया पच्चयभूते वेदयिते, फस्सपधानेहि अत्तनो पच्चयेहि निप्फादेतब्बेति अत्थो । विनापि चक्खादिवत्थूहि, सम्पयुत्तधम्मेहि च केहिचि वेदना उप्पज्जति, न पन कदाचि फस्सेन विनाति फस्सो वेदनाय बलवकारणन्ति आह " बलवभावदस्सनत्थ "न्ति । सन्निहितोपि हि विसयो सचे फुसनाकाररहितो होति चित्तुप्पादो, न तस्स आरम्मणपच्चयेन पच्चयो होतीति फस्सोव सम्पयुत्तधम्मानं विसेसपच्चयो । तथा हि भगवता चित्तुप्पादं विभजन्तेन फस्सोयेव पठमं उद्घटो, वेदनाय पन अधिट्ठानमेव ।
160
For Private & Personal Use Only
www.jainelibrary.org