________________
१४६
दीघनिकाये सीलक्खन्धवग्गटीका
(१.६७-६८-७३)
कथं दिविगतिकभावो। न हि अवत्तुकामस्स विय पुच्छितमत्थमजानन्तस्स विक्खेपकरणमत्तेन दिट्ठिगतिकता युत्ताति? वुच्चते- न हेव खो पुच्छाय विक्खेपकरणमत्तेन तस्स दिट्ठिगतिकता, अथ खो मिच्छाभिनिवेसवसेन | सस्सताभिनिवेसेन मिच्छाभिनिविट्ठोयेव हि पुग्गलो मन्दबुद्धिताय कुसलादिधम्मे परलोकत्तिकादीनि च याथावतो अप्पटिपज्जमानो अत्तना अविज्ञातस्स अत्थस्स परं विज्ञापेतुं असक्कुणेय्यताय मुसावादादिभयेन च विक्खेपं आपज्जतीति । तथा हि वक्खति “यासं सत्तेव उच्छेददिट्ठियो, सेसा सस्सतदिट्ठियो"ति (दी० नि० अट्ठ० १.९७-९८) अथ वा पुञपापानं तब्बिपाकानञ्च अनवबोधेन असद्दहनेन च तब्बिसयाय पुच्छाय विक्खेपकरणंयेव सुन्दरन्ति खन्तिं रुचिं उप्पादेत्वा अभिनिविसन्तस्स उप्पन्ना विसुंयेवेसा एका दिट्ठि सत्तभङ्गदिट्ठि वियाति दट्टब्बं । तथा च वुत्तं “परियन्तरहिता दिट्ठिगतिकस्स दिट्टि चेव वाचा चा"ति (दी० नि० अट्ठ० १.६१)। कथं पनस्सा सस्सतदिह्रिसङ्गहो ? उच्छेदवसेन अनभिनिवेसतो । नत्थि कोचि धम्मानं यथाभूतवेदी विवादबहुलत्ता लोकस्स, "एवमेव'"न्ति पन सद्दन्तरेन “धम्मनिज्झानना अनादिकालिका लोके"ति गाहवसेन सस्सतलेसोपेत्थ लब्भतियेव ।
अधिच्चसमुप्पन्नवादवण्णना ६७. अधिच्च यदिच्छकं यं किञ्चि कारणं, कस्सचि वुद्धिपुब्बं वा विना समुप्पन्नोति अत्तलोकसञ्जितानं खन्धानं अधिच्चुप्पत्तिआकारारम्मणं दस्सनं तदाकारसन्निस्सयेन पवत्तितो, तदाकारसहचरितताय च “अधिच्चसमुप्पन्न''न्ति वुच्चति यथा "मञ्चा घोसन्ति, कुन्ता पचरन्ती''ति च इममत्थं दस्सेन्तो आह “अधिच्चसमुप्पन्नो अत्ता च लोको चाति दस्सनं अधिच्चसमुष्पन्न"न्ति ।
६८-७३. देसनासीसन्ति देसनाय जेट्टकभावेन गहणं, तेन सञ्जयेव धुरं कत्वा भगवता अयं देसना कता, न पन तत्थ अजेसं अरूपधम्मानं अत्थिभावतोति दस्सेति । तेनेवाह “अचित्तुप्पादा"तिआदि | भगवा हि यथा लोकुत्तरधम्मं देसेन्तो समाधिं पञ्चं वा धुरं करोति, एवं लोकियधम्म देसेन्तो चित्तं सजं वा धुरं करोति । तत्थ “यस्मिं समये लोकुत्तरं झानं भावेति (ध० स० २७७) पञ्चङ्गिको सम्मासमाधि [दी० नि० ३.३५५ (ख)] पञ्चत्राणिको सम्मासमाधि, [दी० नि० ३.३५५ (ज); विभं० २.८०४] पाय चस्स दिस्वा आसवा परिक्खीणा होन्ती"ति (म० नि० १.२७१) तथा “यस्मिं समये
146
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org