________________
(१.६५-६-६५-६)
अमराविक्खेपवादवण्णना
६५-६. एत्थ च किञ्चापि पुरिमानम्पि तिण्णं कुसलादिधम्मसभावानवबोधतो अत्थेव मन्दभावो, तेसं पन अत्तनो कुसलादिधम्मानवबोधस्स अवबोधविसेसो अत्थि, तदभावा पच्छिमोयेव मन्दमोमूहभावेन वुत्तो । ननु च पच्छिमस्सापि “अस्थि परोलोको 'ति इति चे मे अस्स, ‘अत्थि परीलोको ति इति ते नं ब्याकरेय्यं, एवन्तिपि मे नो 'तिआदि (दी० नि० १.६५) वचनतो अत्तनो धम्मानवबोधस्स अवबोधो अत्थियेवाति ? किञ्चापि अस्थि, न तस्स पुरिमानं विय अपरिञातधम्मब्याकरणनिबन्धनमुसावादादिभयपरिजिगुच्छनकारो अत्थि, अथ खो महामूळहोयेव । अथ वा " एवन्तिपि मे नो "तिआदिना पुच्छाय विक्खेपकरणत्थं “अत्थि परोलोको 'ति इति चे मं पुच्छसी "ति पुच्छाठपनमेव तेन दस्सीयति, न अत्तनो धम्मानवबोधोति अयमेव विसेसेन “ मन्दो चेव मोमूहो चा "ति वृत्तो । तेनेव हि तथावादिनं सञ्जयं बेलट्ठपुत्तं आरम्भ " अयं वा इमेसं समणब्राह्मणानं सब्बमन्दो सब्बमूळ्हो ंति (दी० नि० १.१८१) वुत्तं । तत्थ " अस्थि परोलोको "ति सस्सतदस्सनवसेन सम्मादिट्टिवसेन वा पुच्छा । “नत्थि परोलोको "ति नत्थिकदस्सनवसेन सम्मादस्सनवसेन वा पुच्छा । " अत्थि च नत्थि च परोलोको 'ति उच्छेददस्सनवसेन सम्मादिट्ठिवसेन एव वा "नेव पुच्छा । अत्थि न नत्थि परोलोको "ति वृत्तप्पकारत्तयपटिक्खेपे सति पकारन्तरस्स असम्भवतो अत्थितानत्थिताहि नवत्तब्बाकारो परोलोकोति विक्खेपञ्ञेव पुरेक्खारेन सम्मादिट्ठिवसेन वा पुच्छा । सेसचतुक्कत्तयेपि वृत्तनयानुसारेन अत्थो वेदितब्बो । पुञ्ञसङ्घारत्तिको विय हि कायसङ्घारत्तिकेन पुरिमचतुक्कसङ्गहितो एव अत्थो । सेसचतुक्कत्तयेन अत्तपरामासपुञ्ञादि फलताचीदनानयेन सङ्गहितोति ।
अमराविक्खेपिको सस्सतादीनं अत्तनो अरुच्चनताय सब्बत्थ “ एवन्तिपि मे नोतिआदिना विक्खेपञ्ञेव करोति । तत्थ " एवन्तिपि मे नो" तिआदि तत्थ तत्थ पुच्छिताकारपटिसेधनवसेन विक्खिपनाकारदस्सनं । ननु च विक्खेपवादिनो विक्खेपपक्खस्स अनुजाननं विक्खेपपक्खे अवट्ठानं युत्तरूपन्ति ? न तत्थापि तस्स सम्मूळहत्ता, पटिक्खेपवसेनेव च विक्खेपवादस्स पवत्तनतो । तथा हि सञ्चयो बेलट्ठपुत्तो रञ अजातसत्तुना सन्दिट्ठिकं सामञ्ञफलं पुट्ठो परलोकत्तिकादीनं पटिसेधनमुखेन विक्खेपं ब्याकासि |
Jain Education International
१४५
एत्थाह ननु चायं सब्बोपि अमराविक्खेपिको कुसलादयो धम्मे, परलोकत्तिकादीनि च यथाभूतं अनवबुज्झमानो तत्थ तत्थ पञ्हें पुट्ठो पुच्छाय विक्खेपनमत्तं आपज्जति, तस्स
145
For Private & Personal Use Only
www.jainelibrary.org