________________
१४४
दीघनिकाये सीलक्खन्धवग्गटीका
(१.६२-६४)
६२. विक्खेपवादिनो उत्तरिमनुस्सधम्मे, अकुसलधम्मपि सभावभेदवसेनेव आतुं जाणबलं नत्थीति कुसलाकुसलपदानं कुसलाकुसलकम्मपथवसेनेव अत्थो । पठमनयवसेनेव अपरियन्तविक्खेपताय अमराविक्खेपं विभावेतुं "एवन्तिपि मे नोति अनियमितविक्खेपो"ति वुत्तं । तत्थ अनियमितविक्खेपोति सस्सतादीसु एकस्मिम्पि पकारे अठ्ठत्वा विक्खेपकरणं, परवादिना यस्मिं किस्मिञ्चि पुच्छिते पकारे तस्स पटिक्खेपोति अत्थो । दुतियनयवसेन अमरासदिसाय अमराय विक्खेपं दस्सेतुं "इदं कुसलन्ति वा पुट्ठो"तिआदिमाह । अथ वा “एवन्तिपि मे नो''तिआदिना अनियमतोव सस्सतेकच्चसस्सतुच्छेदतक्कीवादानं पटिसेधनेन तं तं वादं पटिक्खिपतेव अपरियन्तविक्खेपवादत्ता अमराविक्खेपिनो। अत्तना पन अनवट्टितवादत्ता न किस्मिञ्चि पक्खे अवतिद्वतीति आह "सयं पन...पे०... व्याकरोती"ति । इदानि कुसलादीनं अव्याकरणेन तमेव अनवट्ठानं विभावेति “इदं कुसलन्ति वा पुट्ठो''तिआदिना। तेनेवाह "एकस्मिम्पि पक्खे न तिकृती"ति ।
६३. कुसलाकुसलं यथाभूतं अप्पजानन्तोपि येसमहं समयेन कुसलमेव "कुसल"न्ति, अकुसलमेव च “अकुसल''न्ति ब्याकरेय्यं, तेसु तथा ब्याकरणहेतु "अहो वत रे पण्डितो"ति सक्कारसम्मानं करोन्तेसु मम छन्दो वा रागो वा अस्साति एवम्पेत्थ अत्थो सम्भवति । दोसो वा पटिघो वाति एत्थ वुत्तविपरियायेन योजेतब्बं । अट्ठकथायं पन अत्तनो पण्डितभावविसयानं रागादीनं वसेन योजना कता। "छन्दरागद्वयं उपादान"न्ति अभिधम्मनयेन वुत्तं । अभिधम्मे हि तण्हादिट्ठियोव "उपादान''न्ति आगता, सुत्तन्ते पन दोसोपि “उपादान''न्ति वुत्तो “कोधुपादानविनिबन्धा विघातं आपज्जन्ती''तिआदीसु । तेन वुत्तं "उभयम्पि वा दळ्हग्गहणवसेन उपादान"न्ति । दव्हग्गहणं अमुञ्चनं । पटिघोपि हि उपनाहादिवसेन पवत्तो आरम्मणं न मुञ्चति । विहननं हिंसनं विबाधनं । रागोपि हि परिळाहवसेन सारद्धवुत्तिताय निस्सयं विबाधतीति । विनासेतुकामताय आरम्मणं गण्हातीति सम्बन्धो।
६४. पण्डिच्चेनाति पञ्चाय । येन हि धम्मेन युत्तो “पण्डितो"ति वुच्चति, सो धम्मो पण्डिच्चं, तेन सुतचिन्तामयं पनं दस्सेति, न पाकतिककम्मनिब्बत्तं साभाविकपकं । कत-सद्दस्स किरियासामञवाचकत्ता “कतविज्जो''तिआदीसु विय कत-सद्दो आणानुयुत्ततं वदतीति आह "विज्ञातपरप्पवादा''ति । सत्तधा भिन्नस्स वालग्गस्स अंसुकोटिवेधको "वालवेधी"ति अधिप्पेतो ।
144
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org