________________
(१.५४-६०-६१)
अमराविक्खेपवादवण्णना
१४३
केचि पन यदि पनायं अत्ता अन्तवा सिया, दूरदेसे उपपज्जनानुस्सरणादि किच्चनिप्फत्ति न सिया । अथ अनन्तो, इध ठितस्स देवलोकनिरयादीसु सुखदुक्खानुभवनम्पि सिया। सचे पन अन्तवा च अनन्तो च, तदुभयदोससमायोगो। तस्मा “अन्तवा, अनन्तो''ति च अब्याकरणीयो अत्ताति एवं तक्कनवसेन चतुत्थवादप्पवत्तिं वण्णेन्ति । एवम्पि युत्तं ताव पच्छिमवादीद्वयस्स अन्तानन्तिकत्तं अन्तानन्तानं वसेन उभयविसयत्ता तेसं वादस्स । पुरिमवादीद्वयस्स पन कथं विसुं अन्तानन्तिकत्तन्ति ? उपचारवुत्तिया । समुदितेसु हि अन्तानन्तवादीसु पवत्तमानो अन्तानन्तिक-सद्दो तत्थ निरुळहताय पच्चेकम्पि अन्तानन्तिकवादीसु पवत्तति, यथा अरूपज्झानेसु पच्चेकं अट्ठविमोक्खपरियायो, यथा च लोके सत्तासयोति । अथ वा अभिनिवेसतो पुरिमकालप्पवत्तिवसेन अयं तत्थ वोहारो कतो। तेसहि दिह्रिगतिकानं तथारूपचेतोसमाधिसमधिगमतो पुब्बकालं “अन्तवा नु अयं लोको, अनन्तो नू''ति उभयाकारावलम्बिनो परिवितक्कस्स वसेन निरुळहो अन्तानन्तिकभावो विसेसलाभेन तत्थ उप्पन्नेपि एकंसग्गाहे पुरिमसिद्धरुळ्हिया वोहरीयतीति ।
५४-६०. वुत्तनयेनाति "तक्कयतीति तक्की''तिआदिना (दी० नि० अट्ठ० १.३४) सद्दतो, “चतुब्बिधो तक्की"तिआदिना (दी० नि० अट्ठ० १.३४) अत्थतो च सस्सतवादे वुत्तविधिना । दिपुब्बानुसारेनाति दस्सनभूतेन विज्ञाणेन उपलद्धपुब्बस्स अन्तवन्तादिनो अनुस्सरणेन । एवञ्च कत्वा अनुस्सुतितक्कीसुद्धतक्कीनम्पि इध सङ्गहो सिद्धो होति । अथ वा दिट्ठग्गहणेनेव “नच्चगीतवादितविसूकदस्सना"तिआदीसु (दी० नि० १०, १९४) विय सुतादीनम्पि गहितता वेदितब्बा । “अन्तवा"तिआदिना इच्छितस्स अत्तनो सब्बदा भावपरामसनवसेनेव इमेसं वादानं पवत्तनतो सस्सतदिट्ठिसङ्गहो दट्टब्बो । तथा हि वक्खति "सेसा सस्सतदिवियो''ति (दी० नि० अट्ठ० ९७-९८)।
__ अमराविक्खेपवादवण्णना
६१. न मरतीति न उच्छिज्जति । “एवम्पि मे नो"तिआदिना विविधो नानप्पकारो खेपो परेन परवादीनं खिपनं विक्खेपो। अमराय दिट्ठिया वाचाय च विक्खिपन्तीति वा अमराविक्खेपिनो । अमराविक्खेपिनो एव अमरविक्खेपिका। इतो चितो च सन्धावति एकस्मिं सभावे अनवट्ठानतो। अमरा विय विक्खिपन्तीति वा पुरिमनयेनेव सद्दत्थो दट्टब्बो।
143
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org