________________
१४२
दीघनिकाये सीलक्खन्धवग्गटीका
(१.५३-५३)
तब्बिपाको चाति लोकोति सङ्ख्यं गतस्स अत्तनो । तेनाह भगवा “अन्तानन्तं लोकस्स पझपेन्तीति । को पन एसो अत्ताति? झानविसयभूतकसिणनिमित्तं । तत्थ हि अयं दिट्ठिगतिको लोकसञ्जी। तथा च वुत्तं "तं लोकोति गहेत्वा"ति । केचि पन “झानं तंसम्पयुत्तधम्मा च इध 'अत्ता, लोको'ति च गहिता"ति वदन्ति । अन्तानन्तसहचरितवादो अन्तानन्तो, यथा “कुन्ता पचरन्तीति अन्तानन्तसन्निस्सयो वा यथा “मञ्चा घोसन्ती''ति । सो एतेसं अत्थीति अन्तानन्तिका। ते पन यस्मा यथावुत्तनयेन अन्तानन्तो वादो दिट्ठि एतेसन्ति “अन्तानन्तवादा"ति वुच्चन्ति । तस्मा अट्ठकथायं “अन्तानन्तवादा''ति वत्वा “अन्तं वा''तिआदिना अत्थो विभत्तो ।
एत्थाह - युत्तं ताव पुरिमानं तिण्णं वादीनं अन्तत्तञ्च अनन्तत्तञ्च अन्तानन्तत्तञ्च आरब्भ पवत्तवादत्ता अन्तानन्तिकत्तं, पच्छिमस्स पन तदुभयपटिसेधनवसेन पवत्तवादत्ता कथ अन्तानन्तिकत्तन्ति ? तदुभयपटिसेधनवसेन पवत्तवादत्ता एव। यस्मा अन्तानन्तपटिसेधवादोपि अन्तानन्तविसयो एव तं आरब्भ पवत्तत्ता । एतदत्थंयेव हि सन्धाय अट्ठकथायं “आरब्भ पवत्तवादा''ति वुत्तं । अथ वा यथा ततियवादे देसभेदवसेन एकस्सेव अन्तवन्तता अनन्तता च सम्भवति, एवं तक्कीवादेपि कालभेदवसेन उभयसम्भवतो अञमञ्जपटिसेधेन उभय व वुच्चति । कथं ? अन्तवन्ततापटिसेधेन हि अनन्तता वुच्चति, अनन्ततापटिसेधेन च अन्तवन्तता, अन्तानन्तानञ्च न ततियवादभावो कालभेदस्स अधिप्पेतत्ता। इदं वुत्तं होति - यस्मा अयं लोकसञितो अत्ता अधिगतविसेसेहि महेसीहि अनन्तो कदाचि सक्खिदिट्ठोति अनुसुय्यति, तस्मा नेवन्तवा । यस्मा पन तेहियेव कदाचि अन्तवा सक्खिदिट्ठोति अनुसुय्यति, तस्मा न पन अनन्तोति । यथा च अनुस्सुतितक्कीवसेन, एवं जातिस्सरतक्की आदीनञ्च वसेन यथासम्भवं योजेतब्बं । अयहि तक्किको अवड्डितभावपुब्बकत्ता पटिभागनिमित्तानं वड्डितभावस्स वड्डितकालवसेन अप्पच्चक्खकारिताय अनुस्सवादिमत्ते ठत्वा "नेवन्तवा''ति पटिक्खिपति । अवड्डितकालवसेन पन “न पनानन्तो''ति, न पन अन्ततानन्ततानं अच्चन्तमभावेन यथा तं "नेवसञ्जिनासजी''ति । पुरिमवादत्तयपटिखेपो च अत्तना यथाधिप्पेतप्पकारविलक्खणताय तेसं, अवस्सञ्चेतं एवं विज्ञातब्बं, अञ्जथा विक्खेपपक्खयेव भजेय्य चतुत्थवादो। न हि अन्तताअनन्ततातदुभयविनिमुत्तो अत्तनो पकारो अस्थि, तक्कीवादी च युत्तिमग्गको, कालभेदवसेन च तदुभयं एकस्मिम्पि न न युज्जतीति ।
142
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org