________________
(१.४७-५३)
अन्तानन्तवादवण्णना
१४१
४७. मनेनाति इस्सापकतत्ता पदुद्वेन मनसा । उसूयावसेन मनसोव पदोसो मनोपदोसो, सो एतेसं अस्थि विनासहेतुभूतोति मनोपदोसिकाति एवं वा एत्थ अत्थो दट्ठब्बो । अकुद्धो रक्खतीति कुद्धस्स सो कोधो इतरस्मिं अकुज्झन्ते अनुपादानो एकवारमेव उप्पत्तिया अनासेवनो चावेतुं न सक्कोति उदकन्तं पत्वा अग्गि विय निब्बायति, तस्मा अकुद्धो तं चवनतो रक्खति, उभोसु पन कुद्धेसु भिय्यो भिय्यो अञमचम्हि परिवड्डनवसेन तिखिणसमुदाचारो निस्सयदहनरसो कोधो उप्पज्जमानो हदयवत्थु निदहन्तो अच्चन्तसुखुमालकरजकायं विनासेति, ततो सकलोपि अत्तभावो अन्तरधायति । तेनाह "उभोसु पना"तिआदि । तथा चाह भगवा “अञमचं पदुट्ठचित्ता किलन्तकाया...पे०... चवन्ती''ति। धम्मताति धम्मनियामो। सो च तेसं करजकायस्स मन्दताय, तथाउप्पज्जनककोधस्स च बलवताय ठानसो चवनं, तेसं रूपारूपधम्मानं सभावोति अधिप्पायो ।
४९. चक्खादीनं भेदं पस्सतीति विरोधिपच्चयसन्निपाते विकारापत्तिदस्सनतो, अन्ते च अदस्सनूपगमनतो विनासं पस्सति ओळारिकत्ता रूपधम्मभेदस्स। पच्चयं दत्वाति अनन्तरपच्चयादिवसेन पच्चयो हुत्वा | "बलवतर"न्ति चित्तस्स लहुतरं भेदं सन्धाय वुत्तं । तथा हि एकस्मिं रूपे धरन्तेयेव सोळस चित्तानि भिज्जन्ति । भेदं न पस्सतीति खणे खणे भिज्जन्तम्पि चित्तं परस्स अनन्तरपच्चयभावेनेव भिज्जतीति पुरिमचित्तस्स अभावं पटिच्छादेत्वा विय पच्छिमचित्तस्स उप्पत्तितो भावपक्खो बलवतरो पाकटो च होति, न
अभावपक्खोति चित्तस्स विनासं न पस्सति, अयञ्च अत्थो अलातचक्कदस्सनेन सुपाकटो विञआयति । यस्मा पन तक्कीवादी नानत्तनयस्स दूरतरताय एकत्तनयस्सपि मिच्छागहितत्ता “यदेविदं विज्ञाणं सब्बदापि एकरूपेन पवत्तति, अयमेव अत्ता निच्चो"तिआदिना अभिनिवेसं जनेति, तस्मा वुत्तं "सो तं अपस्सन्तो"तिआदि ।
अन्तानन्तवादवण्णना
५३. अन्तानन्तिकाति एत्थ अमति गच्छति एत्थ सभावो ओसानन्ति अन्तो, मरियादा । तप्पटिसेधेन अनन्तो, अन्तो च अनन्तो च अन्तानन्तो च नेवन्तानानन्तो च अन्तानन्ता सामञनिद्देसेन, एकसेसेन वा “नामरूपपच्चया सळायतन'"न्तिआदीसु (म० नि० ३.१७६; सं० नि० १.२.१; उदा० १) विय । कस्स पन अन्तानन्तोति ? लोकीयति संसारनिस्सरणस्थिकेहि दिट्ठिगतिकेहि, लोकीयन्ति वा एत्थ तेहि पुञापुञ्ज
141
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org