________________
१४०
दीघनिकाये सीलक्खन्धवग्गटीका
कम्मुना इधूपपन्ना "ति पच्चवेक्खणा होतीति ? सच्चं होति, सा पन पुरिमजातीसु कम्मस्सकतञ्ञणे सम्मदेव निविट्ठज्झासयानं । इमे पन सत्ता पुरिमासुपि जातीसु इस्सर कुत्तदस्सनवसेन विनिबन्धाभिनिवेसा अहेसुन्ति दट्ठब्बं । तेन वुत्तं "इमिना मयन्तिआदि ।
४३. ईसतीति ईसो, अभिभूति अत्थो । महा ईसो महेसो, सुप्पतिट्ठमहसताय पन परेहि ‘“महेसो”ति अक्खातब्बताय महेसक्खो, अतिसयेन महेसक्खो महेसक्खतरोति वचनत्थो दट्ठब्बो | यस्मा पन सो महेसक्खभावो आधिपतेय्यपरिवारसम्पत्तिया विञ्ञायति, तस्मा “ इस्सरियपरिवारवसेन महायसतरो" ति वृत्तं ।
( १.४३-४५)
४४. इधेव आगच्छतीति इमस्मिं मनुस्सलोके एव पटिसन्धिवसेन आगच्छति । यं अञ्ञतरो सत्तोति एत्थ यन्ति निपातमत्तं करणे वा पच्चत्तनिद्देसो, येन ठानेनाति अत्थो, किरियापरामसनं वा । इत्थतं आगच्छतीति एत्थ यदेतं इत्थत्तस्स आगमनं, एतं ठानं विज्जतीति अत्थो। एस नयो “पब्बजति, चेतोसमाधिं फुसति, पुब्बेनिवासं अनुस्सरती "ति एतेसुपि पदेसु । “ठानं खो पनेतं भिक्खवे विज्जति, यं अञ्ञतरो सत्तो 'ति इमहि पदं ‘“पब्बजती’तिआदीहि पदेहि पच्चेकं योजेतब्बन्ति ।
Jain Education International
४५. खिड्डाय पदुस्सन्तीति खिड्डापदोसिनो, खिड्डापदोसिनो एव खिड्डापदोसिका, खिड्डापदोसो वा एतेसं अत्थीति खिडापदोसिका । अतिक्कन्तवेलं अतिवेलं, आहारूपभोगकालं अतिक्कमित्वाति अत्थो । मेथुनसम्पयोगेन उप्पज्जनकसुखं केळिहस्तसुखं रतिधम्मो रतिसभावो | आहारन्ति एत्थ को देवानं आहारी, का आहारवेलाति ? सब्बेसम्पि कामावचरदेवानं सुधा आहारो, सा हेट्ठिमेहि उपरिमानं पणीततमा होति, तं यथासकं दिवसवसेन दिवसे दिवसे भुञ्जन्ति । केचि पन " बिळारपदप्पमाणं सुधाहारं भुञ्जन्ति, सो जिव्हाय ठपितमत्तो याव केसग्गनखग्गा काय फरति, तेसंयेव दिवसवसेन सत्तदिवसे यापनसमत्थो च होती "ति वदन्ति । " निरन्तरं खादन्ता पिवन्ता "ति इदं परिकप्पनवसेन वृत्तं । कम्मतेजस बलवभावो उळारपुञ्ञनिब्बत्तत्ता, उळारगरुसिनिद्धसुधाहारजीरणतो च । करजकायस्स मन्दभावो मुदुसुखुमालभावतो । तेनेव हि भगवा इन्दसालगुहायं पकतिपथवियं सण्ठातुं असक्कोन्तं सक्कं देवराजानं “ ओळारिकं कायं अधिट्ठेही "ति आह । तेसन्ति मनुस्सानं । वत्थुन्ति करजकायं । केचीति अभयगिरिवासिनो ।
140
For Private & Personal Use Only
www.jainelibrary.org