________________
(१.४१-४२)
एकच्चसस्सतवादवण्णना
४१. अनभिरतीति एकविहारेन अनभिरति । सा पन यस्मा अजेहि समागमिच्छा होति, तेन वुत्तं "अपरस्सापि सत्तस्स आगमनपत्थना"ति । पियवत्थुविरहेन पियवत्थुअलाभेन वा चित्तविघातो उक्कण्ठिता, सा अत्थतो दोमनस्सचित्तुप्पादो येवाति आह "पटिघसम्पयुत्ता"ति । दीघरत्तं झानरतिया रममानस्स वुत्तप्पकारं अनभिरतिनिमित्तं उप्पन्ना "मम''न्ति च “अहन्ति च गहणस्स कारणभूता तण्हादिट्ठियो इध परितस्सना। ता पन चित्तस्स पुरिमावत्थाय चलनं कम्पनन्ति आह "उब्बिज्जना फन्दना"ति। तेनेवाह "तण्हातस्सनापि दिद्वितस्सनापि वट्टती"ति | यं पन अत्थुद्धारे “अहो वत अञपि सत्ता इत्थत्तं आगच्छेय्युन्ति अयं तण्हातस्सना नामा"ति वुत्तं, तं दिट्टितस्सनाय विसुं उदाहरणं दस्सेन्तेन तण्हातस्सनंयेव ततो निद्धारेत्वा वुत्तं, न पन तत्थ दिद्वितस्सनाय अभावतोति दट्ठब् | तासतस्सना चित्तुत्रासो। भयानकन्ति भेरवारम्मणनिमित्तं बलवभयं । तेन सरीरस्स थद्धभावो छम्भितत्तं भयं संवेगन्ति एत्थ भयन्ति भङ्गानुपस्सनाय चिण्णन्ते सब्बसङ्घारतो भायनवसेन उप्पन्नं भयाणं । संवेगन्ति सहोत्तप्पजाणं, ओत्तप्पमेव वा। सन्तासन्ति आदीनवनिब्बिदानुपस्सनाहि सङ्खारेहि सन्तस्सनञाणं । सह ब्यायति पवत्तति, दोसं वा छादेतीति सहब्यो, सहायो, तस्स भावं सहब्यतं ।
४२. अभिभवित्वा ठितो इमे सत्तेति अधिप्पायो। यस्मा पन सो पासंसभावेन उत्तमभावेन च "ते सत्ते अभिभवित्वा ठितो"ति अत्तानं मञति, तस्मा वुत्तं "जेट्ठकोहमस्मी"ति । अञदत्यु दसोति दस्सने अन्तरायाभाववचनेन, जेय्यविसेसपरिग्गाहिकभावेन च अनावरणदस्सावितं पटिजानातीति आह "सब्बं पस्सामीति अत्थो"ति । भूतभव्यानन्ति अहेसुन्ति भूता, भवन्ति भविस्सन्तीति भब्या, अट्ठकथायं पन वत्तमानकालवसेनेव भब्य-सद्दस्स अत्थो दस्सितो । पठमचित्तक्खणेति पटिसन्धिचित्तक्खणे । किञ्चापि सो ब्रह्मा अनवद्वितदस्सनत्ता पुथुज्जनस्स पुरिमतरजातिपरिचितम्पि कम्मस्सकतञाणं विस्सज्जेत्वा विकुब्बनिद्धिवसेन चित्तुप्पत्तिमत्तपटिबद्धेन सत्तनिम्मानेन विपल्लट्ठो “अहं इस्सरो कत्ता निम्माता"तिआदिना इस्सरकुत्तदस्सनं पक्खन्दमानो अभिनिविसनवसेनेव पतिट्टितो, न पतिठ्ठापनवसेन "तस्स एवं होती"ति वुत्तत्ता, पतिट्ठापनक्कमेनेव पन तस्स सो अभिनिवेसो जातोति दस्सनत्थं "कारणतो साधेतुकामो"ति, "पटिलं कत्वा"ति च वुत्तं । तेनाह भगवा "तं किस्स हेतू'तिआदि । तत्थ मनोपणिधीति मनसा एव पत्थना, तथा चित्तप्पवत्तिमत्तमेवाति अत्थो, इत्थभावन्ति इदप्पकारतं । यस्मा पन इत्थन्ति ब्रह्मत्तभावो इधाधिप्पेतो, तस्मा "ब्रह्मभावन्ति अत्थो"ति वुत्तं । ननु च देवानं उपपत्तिसमनन्तरं "इमिस्सा नाम गतिया चवित्वा इमिना नाम
139
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org