________________
१३८
दीघनिकाये सीलक्खन्धवग्गटीका
(१.४०-४०)
एतिस्साति योजेतब्बं । एत्थाति "ब्रह्मविमानन्ति वुत्ताय ब्रह्मकायिकभूमिया । कथं पणीताय दुतियज्झानभूमियं ठितानं हीनाय पठमज्झानभूमिया उपपत्ति होतीति आह “अथ सत्तान"न्तिआदि । ओतरन्तीति उपपज्जनवसेन हेट्ठाभूमिं गच्छन्ति ।
अप्पायुकेति यं उळारं पुञकम्मं कतं, तस्स उप्पज्जनारहविपाकपबन्धतो अप्पपरिमाणायुके । आयुष्पमाणेनेवाति परमायुप्पमाणेनेव । किं पनेतं परमायु नाम, कथं वा तं परिच्छिन्नपमाणन्ति ? वुच्चते- यो तेसं तेसं सत्तानं तस्मिं तस्मिं भवविसेसे पुरिमसिद्धभवपत्थनूपनिस्सयवसेन सरीरावयववण्णसण्ठानपमाणादिविसेसा विय तंतंगतिनिकायादीसु येभुय्येन नियतपरिच्छेदो गब्भसेय्यककामावचरदेवरूपावचरसत्तानं सुक्कसोणितउतुभोजनादि उतुआदिपच्चयुप्पन्नपच्चयूपत्थम्भितो विपाकपबन्धस्स ठितिकालनियमो, सो यथासकं खणमत्तावट्ठायीनम्पि अत्तनो सहजातानं रूपारूपधम्मानं ठपनाकारवुत्तिताय पवत्तकानि रूपारूपजीवितिन्द्रियानि यस्मा न केवलं नेसं खणठितिया एव कारणभावेन अनुपालकानि, अथ खो याव भवङ्गुपच्छेदा अनुपबन्धस्स अविच्छेदहेतुभावेनापि, तस्मा आयुहेतुकत्ता कारणूपचारेन आयु, उक्कंसपरिच्छेदवसेन परमायूति च वुच्चति । तं पन देवानं नेरयिकानं उत्तरकुरुकानञ्च नियतपरिच्छेदं, उत्तरकुरुकानं पन एकन्तनियतपरिच्छेदमेव, अवसिठ्ठमनुस्सपेततिरच्छानानं पन चिरट्ठितिसंवत्तनिककम्मबहुले काले कम्मसहितसन्तानजनितसुक्कसोणितप्पच्चयानं तंमूलकानञ्च चन्दसूरियसमविसमपरिवत्तनादिजनितउतुआहारादिसमविसम पच्चयानं वसेन चिराचिरकालतो अनियतपरिच्छेदं, तस्स च यथा पुरिमसिद्धभवपत्थनावसेन तंतंगतिनिकायादीसु वण्णसण्ठानादिविसेसनियमो सिद्धो दस्सनानुस्सवादीहि, तथा आदितो गहणसिद्धिया । एवं तासु तासु उपपत्तीसु निब्बत्तसत्तानं येभुय्येन समप्पमाणट्ठितिकालं दस्सनानुस्सवेहि लभित्वा तं परमतं अज्झोसाय पवत्तितभवपत्थनावसेन आदितो परिच्छेदनियमो वेदितब्बो। यस्मा पन कम्मं तासु तासु उपपत्तीसु यथा तंतंउपपत्तिनियतवण्णादिनिब्बत्तने समत्थं, एवं नियतायुपरिच्छेदासु उपपत्तीसु परिच्छेदातिक्कमेन विपाकनिब्बत्तने समत्थं न होति, तस्मा वुत्तं “आयुप्पमाणेनेव चवन्तीति । यस्मा पन उपत्थम्भकसहायेहि अनुपालकप्पच्चयेहि उपादिन्नकक्खन्धानं पवत्तेतब्बाकारो अस्थतो परमायु, तस्स यथावुत्तपरिच्छेदानतिक्कमनतो सतिपि कम्मावसेसे ठानं न सम्भवति, तेन वुत्तं “अत्तनो पुञ्जबलेनेव ठातुं न सक्कोती"ति । कप्पं वाति असङ्ख्येय्यकप्पं वा तस्स उपटुं वा उपड्डकप्पतो ऊनमधिकं वाति विकप्पनत्थो वा-सद्दी ।
138
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org