________________
(१.३९-४०)
एकच्चसस्सतवादवण्णना
१३७
३९. दीघस्स कालस्स अतिक्कमेनाति विवट्टविवट्ठायीनं अपगमेन । अनेकत्थत्ता धातूनं सं-सद्देन युत्तो वट्ट-सद्दो विनासवाचीति आह "विनस्सती"ति, सङ्घयवसेन वत्ततीति अत्थो । विपत्तिकरमहामेघसमुप्पत्तितो पट्ठाय हि याव अणुसहगतोपि सङ्खारो न होति, ताव लोको संवट्टतीति वुच्चति । लोकोति चेत्थ पथवीआदिभाजनलोको अधिप्पेतो । उपरिब्रह्मलोकेसूति परित्तसुभादीसु रूपीब्रह्मलोकेसु । अग्गिना हि कप्पवुठ्ठानं इधाधिप्पेतं बहुलं पवत्तनतो। तेनेवाह भगवा “आभस्सरसंवत्तनिका होन्ती"ति । अरूपेसु वाति वा-सद्देन संवट्टमानलोकधातूहि अञ्चलोकधातूसु वाति विकप्पनं वेदितब्बं । न हि “सब्बे अपायसत्ता तदा रूपारूपभवेसु उप्पज्जन्ती''ति सक्का विज्ञातुं अपायेसु दीघतमायुकानं मनुस्सलोकूपत्तिया असम्भवतो। सतिपि सब्बसत्तानं अभिसङ्खारमनसा निब्बत्तभावे बाहिरपच्चयेहि विना मनसाव निब्बत्तत्ता “मनोमया"ति वुच्चन्ति रूपावचरसत्ता । यदि एवं कामभवे ओपपातिकसत्तानम्पि मनोमयभावो आपज्जतीति? नापज्जति अधिचित्तभूतेन अतिसयमनसा निब्बत्तसत्तेसु मनोमयवोहारतोति दस्सन्तो आह "झानमनेन निब्बत्तत्ता मनोमया"ति । एवं अरूपावचरसत्तानम्पि मनोमयभावो आपज्जतीति चे ? न, तत्थ बाहिरपच्चयेहि निब्बत्तेतब्बतासङ्काय एव अभावतो, “मनसाव निब्बत्ता''ति अवधारणासम्भवतो। निरुळहो वायं लोके मनोमयवोहारो रूपावचरसत्तेसु । तथा हि "अन्नमयो पानमयो मनोमयो आनन्दमयो विज्ञाणमयो''ति पञ्चधा अत्तानं वेदवादिनो वदन्ति । उच्छेदवादेपि वक्खति “दिब्बो रूपी मनोमयो'"ति (दी० नि० १.८६) । सोभना पभा एतेसु सन्तीति सुभा। "उक्कंसेना"ति आभस्सरदेवे सन्धायाह, परित्ताभा अप्पमाणाभा पन द्वे चत्तारो च कप्पे तिट्ठन्ति । अट्ठकप्पेति अट्ठ महाकप्पे।।
४०. सण्ठातीति सम्पत्तिकरमहामेघसमुप्पत्तितो पट्ठाय पथवीसन्धारकुदकतंसन्धारकवायुमहापथवीआदीनं समुप्पत्तिवसेन ठाति, “सम्भवति" इच्चेव वा अत्थो अनेकत्थत्ता धातूनं । पकतियाति सभावेन, तस्स "सुञ"न्ति इमिना सम्बन्धो । तत्थ कारणमाह "निब्बत्तसत्तानं नत्थिताया"ति, अनुप्पन्नत्ताति अत्थो, तेन यथा एकच्चानि विमानानि तत्थ निब्बत्तसत्तानं चुतत्ता सुञानि होन्ति, न एवमिदन्ति दस्सेति । ब्रह्मपारिसज्जब्रह्मपुरोहितमहाब्रह्मानो ब्रह्मकायिका, तेसं निवासो भूमिपि "ब्रह्मकायिका"ति वुत्ता । कम्मं उपनिस्सयवसेन पच्चयो एतिस्साति कम्मपच्चया। अथ वा तत्थ निब्बत्तसत्तानं विपच्चनककम्मस्स सहकारीपच्चयभावतो, कम्मस्स पच्चयाति कम्मपच्चया। उतु समुट्ठानं एतिस्साति उतुसमुट्ठाना। “कम्मपच्चयउतुसमुट्ठाना"ति वा पाठो, कम्मसहायो पच्चयो, कम्मस्स वा सहायभूतो पच्चयो कम्मपच्चयो, सोव उतु कम्मपच्चयउतु, सो समुट्ठानं
137
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org