________________
दीघनिकाये सीलक्खन्धवग्गटीका
(१.३८-३८)
धम्मा सस्सता, एकच्चे असस्सता''ति एतस्मिं वादे चक्खादीनं असस्सततासन्निट्ठानं यथासभावावबोधो एव, तयिदं कथं मिच्छादस्सनन्ति, को वा एवमाह "चक्खादीनं असस्सतभावसन्निट्टानं मिच्छादस्सन''न्ति ? असस्सतेसुयेव पन केसञ्चि धम्मानं सस्सतभावाभिनिवेसो इध मिच्छादस्सनं । तेन पन एकवारे पवत्तमानेन चक्खादीनं असस्सतभावावबोधो विदूसितो संसट्ठभावतो विससंसट्ठो विय सप्पिमण्डो सकिच्चकरणासमत्थताय सम्मादस्सनपक्खे ठपेतब्बतं नारहतीति। असस्सतभावेन निच्छितापि वा चक्खुआदयो समारोपितजीवसभावा एव दिट्ठिगतिकेहि गव्हन्तीति तदवबोधस्स मिच्छादस्सनभावो न सक्का निवारेतुं । तेनेवाह "चक्टुं इतिपि...पे०... कायो इतिपि अयं मे अत्ता"तिआदि । एवञ्च कत्वा असङ्घताय सङ्घताय च धातुया वसेन यथाक्कम “एकच्चे धम्मा सस्सता, एकच्चे असस्सता''ति एवं पवत्तो विभज्जवादोपि एकच्चसस्सतवादो आपज्जतीति एवंपकारा चोदना अनवकासा होति अविपरीतधम्मसभावसम्पटिपत्तिभावतो।
कामञ्चेत्थ पुरिमवादेपि असस्सतानं धम्मानं “सस्सता"ति गहणं विसेसतो मिच्छादस्सनं, सस्सतानं पन “सस्सता"ति गाहो न मिच्छादस्सनं यथासभावग्गहणभावतो ।
असस्सतेसुयेव पन “केचिदेव धम्मा सस्सता, केचि असस्सता''ति गहेतब्बधम्मसु विभागप्पवत्तिया इमस्स वादस्स वादन्तरता वुत्ता, न चेत्थ “समुदायन्तोगधत्ता एकदेसस्स सप्पदेससस्सतग्गाहो निप्पदेससस्सतग्गाहे समोधानं गच्छती'ति सक्का वत्तुं वादी तब्बिसयविसेसवसेन वादद्वयस्स पवत्तत्ता। अञ्चे एव हि दिद्विगतिका “सब्बे धम्मा सस्सता"ति अभिनिविट्ठा, अजे “एकच्चसस्सता''ति । सङ्खारानं अनवसेसपरियादानं, एकदेसपरिग्गहो च वादद्वयस्स परिब्यत्तोयेव । किञ्च भिय्यो अनेकविधसमुस्सये एकविधसमुस्सये च खन्धपबन्धे अभिनिवेसभावतो। चतुब्बिधोपि हि सस्सतवादी जातिविसेसवसेन नानाविधरूपकायसन्निस्सये एव अरूपधम्मपुजे सस्सताभिनिवेसी जातो अभिजाणेन अनुस्सवादीहि च रूपकायभेदग्गहणतो । तथा च वुत्तं “ततो चुतो अमुत्र उदपादि"न्ति (दी० नि० १.३२) “चवन्ति उपपज्जन्ती''ति च आदि । विसेसलाभी एकच्चसस्सतिको अनुपधारितभेदसमुस्सयेव धम्मपबन्धे सस्सताकारग्गहणेन अभिनिविसनं जनेसि एकभवपरियापन्नखन्धसन्तानविसयत्ता तदभिनिवेसस्स । तथा च तीसुपि वादेसु “तं पुब्बेनिवासं अनुस्सरति, ततो परं नानुस्सरती"ति एत्तकमेव वुत्तं, तक्कीनं पन सस्सतेकच्चसस्सतवादीनं सस्सताभिनिवेसविसेसो रूपारूपधम्मविसयताय सुपाकटोयेवाति ।
136
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org