________________
(१.३८-३८)
एकच्चसस्सतवादवण्णना
१३५
ननु च “एकच्चसस्सतिका"ति वुत्ते तदञस्स एकच्चस्स असस्सततासन्निट्टानं सिद्धमेव होतीति ? सच्चं सिद्धमेव होति अत्थतो, न पन सद्दतो । तस्मा सुपाकटं कत्वा दस्सेतुं "एकच्चअसस्सतिका"ति वुत्तं । न हि इध सावसेसं कत्वा धम्मं देसेति धम्मस्सामी । इधाति “एकच्चसस्सतिका''ति इमस्मिं पदे । गहिताति वुत्ता, तथा चेव अत्थो दस्सितो । इधाति वा इमिस्सा देसनाय। तथा हि पुरिमका तयो वादा सत्तवसेन, चतुत्थो सङ्खारवसेन विभत्तो । “सङ्खारेकच्चसस्सतिका"ति इदं तेहि सस्सतभावेन गय्हमानानं धम्मानं याथावसभावदस्सनवसेन वुत्तं, न पनेकच्चसस्सतिकमतदस्सनवसेन । तस्स हि सस्सताभिमतं असङ्घतमेवाति लद्धि । तेनेवाह “चित्तन्ति वा...पे०... ठस्सती"ति । न हि यस्स भावस्स पच्चयेहि अभिसङ्घतभावं पटिजानाति, तस्सेव निच्चधुवादिभावो अनुम्मत्तकेन सक्का पटिञातुं । एतेन “उप्पादवयधुवतायुत्तभावा सिया निच्चा, सिया अनिच्चा सिया न वत्तब्बा"तिआदिना पवत्तस्स सत्तभङ्गवादस्स अयुत्तता विभाविता होति ।
तत्थायं अयुत्तताविभावना - यदि “येन सभावेन यो धम्मो अत्थीति वुच्चति, तेनेव सभावेन सो धम्मो नत्थी'"तिआदिना वुच्चेय्य, सिया अनेकन्तवादो । अथ अञ्चेन, सिया न अनेकन्तवादो। न चेत्थ देसन्तरादिसम्बन्धभावो यत्तो वत्तं तस्स सब्बलोकसिद्धत्ता. विवादाभावतो। ये पन वदन्ति "यथा सवण्णघटेन मकटे कते घटभावो नस्सति. मकुटभावो उप्पज्जति, सुवण्णभावो तिठ्ठतियेव, एवं सब्बभावानं कोचि धम्मो नस्सति, कोचि धम्मो उप्पज्जति, सभावो पन तिकृती"ति । ते वत्तब्बा "किं तं सुवण्णं, यं घटे मकूटे च अवहितं, यदि रूपादि, सो सद्दो विय अनिच्चो । अथ रूपादि समूहो, समूहो नाम सम्मुतिमत्तं । न तस्स अत्थिता नत्थिता निच्चता वा लब्भती"ति अनेकन्तवादो न सिया | धम्मानञ्च धम्मिनो अञथानञथासु दोसो वुत्तोयेव सस्सतवादविचारणायं । तस्मा सो तत्थ वृत्तनयेनेव वेदितब्बो। अपिच निच्चानिच्चनवत्तब्बरूपो अत्ता लोको च परमत्थतो विज्जमानतापटिजाननतो यथा निच्चादीनं अञतरं रूपं, यथा वा दीपादयो । न हि दीपादीनं उदयब्बयसभावानं निच्चानिच्चनवत्तब्बसभावता सक्का विज्ञातुं, जीवस्स निच्चादीसु अञ्जतरं रूपं वियाति एवं सत्तभङ्गस्स विय सेसभङ्गानम्पि असम्भवोयेवाति सत्तभङ्गवादस्स अयुत्तता वेदितब्बा |
एत्थ च "इस्सरो निच्चो, अञ्जे सत्ता अनिच्चा''ति एवं पवत्तवादा सत्तेकच्चसस्सतिका सेय्यथापि इस्सरवादा। “परमाणवो निच्चा धुवा, अणुकादयो अनिच्चा"ति एवं पवत्तवादा सङ्खारेकच्चसस्सतिका सेय्यथापि काणादा। ननु “एकच्चे
135
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org