________________
(१.६८-७३-६८-७३)
अधिच्चसमुप्पन्नवादवण्णना
१४७
कामावचरं कुसलं चित्तं उप्पन्नं होति, (ध० स० १) किंचित्तो त्वं भिक्खु (पारा० १४६, १८०) मनोपुब्बङ्गमा धम्मा, (ध० प० १, २; नेत्ति० ९०; पेटको० ८३) सन्ति भिक्खवे सत्ता नानत्तकाया नानत्तसञिनो, (दी० नि० ३.३३२, ३४२, ३५७; अ० नि० ३.९.२४; चूळनि० ८३) न नेवसञ्जानासायतन"न्तिआदीनि सुत्तानि (दी० नि० ३.३५८) एतस्स अत्थस्स साधकानि दट्ठब्बानि । तित्थायतनेति अञतित्थियसमये । तित्थिया हि उपपत्तिविसेसे विमुत्तिसचिनो, सञ्जाविरागाविरागेसु आदीनवानिसंसदस्सिनो वा हुत्वा असञसमापत्तिं निब्बत्तेत्वा अक्खणभूमियं उप्पज्जन्ति, न सासनिका । वायोकसिणे परिकम्मं कत्वाति वायोकसिणे पठमादीनि तीणि झानानि निब्बत्तेत्वा ततियज्झाने चिण्णवसी हुत्वा ततो वुट्ठाय चतुत्थज्झानाधिगमाय परिकम्मं कत्वा । तेनेवाह "चतुत्थज्झानं निब्बत्तेत्वा"ति ।।
कस्मा पनेत्थ वायोकसिणेयेव परिकम्मं वुत्तन्ति ? वुच्चते - यथेव हि रूपपटिभागभूतेसु कसिणविसेसेसु रूपविभावनेन रूपविरागभावनासङ्घातो अरूपसमापत्तिविसेसो सच्छिकरीयति, एवं अपरिब्यत्तविग्गहताय अरूपपटिभागभूते कसिणविसेसे अरूपविभावनेन अरूपविरागभावनासङ्घातो रूपसमापत्तिविसेसो अधिगमीयतीति एत्थ “सञा रोगो सञा गण्डो''तिआदिना (म० नि० ३.२४) “धि चित्तं, धिब्बते तं चित्त"न्तिआदिना च नयेन अरूपप्पवत्तिया आदीनवदस्सनेन, तदभावे च सन्तपणीतभावसन्निट्ठानेन रूपसमापत्तिया अभिसङ्घरणं, रूपविरागभावना पन सद्धिं उपचारेन अरूपसमापत्तियो, तत्थापि विसेसेन पठमारुप्पज्झानं । यदि एवं “परिच्छिन्नाकासकसिणेपी"ति वत्तब्बं । तस्सापि हि अरूपपटिभागता लब्भतीति ? इच्छितमेवेतं केसञ्चि अवचनं पनेत्थ पुब्बाचरियेहि अग्गहितभावेन । यथा हि रूपविरागभावना विरज्जनीयधम्मभावमत्तेन परिनिप्फन्ना, विरज्जनीयधम्मपटिभागभूते च विसयविसेसे पातुभवति, एवं अरूपविरागभावनापीति वुच्चमाने न कोचि विरोधो, तिथियेहेव पन तस्सा समापत्तिया पटिपज्जितब्बताय, तेसञ्च विसयपथेसु'पनिबन्धनस्सेव तस्स झानस्स पटिपत्तितो दिट्ठिवन्तेहि पुब्बाचरियेहि चतुत्थेयेव भूतकसिणे अरूपविरागभावनापरिकम्मं वुत्तन्ति दट्ठब्बं । किञ्च वण्णकसिणेसु विय पुरिमभूतकसिणत्तयेपि वण्णपटिच्छायाव पण्णत्ति आरम्मणं झानस्स लोकवोहारानुरोधेनेव पवत्तितो। एवञ्च कत्वा विसुद्धिमग्गे (विसुद्धि० १.५७) पथवीकसिणस्स आदासचन्दमण्डलूपमावचनञ्च समत्थितं होति, चतुत्थं पन भूतकसिणं भूतप्पटिच्छायमेव
147
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org