________________
१३२
दीघनिकाये सीलक्खन्धवग्गटीका
थेततो दिट्टि उप्पज्जती 'तिआदि (म० नि० १.१९ ) । समुट्ठाति एतेनाति समुट्ठानं समुट्ठानभावो समुट्ठानट्ठो । पवत्तिताति परसन्तानेसु उप्पादिता । परिनिट्ठापिताति अभिनिवेस्स परियोसानं मत्थकं पापिताति अत्थो । “आरम्मणवसेना "ति अट्ठसु दिट्ठिट्ठानेसु खन्धे सन्धायाह । पवत्तनवसेनाति अविज्जादयो । आसेवनवसेनाति पापमित्तपरतोघोसादीनम्पि सेवनं लब्भतियेव । अथ वा एवंगतिकाति एवंगमना, एवंनिट्ठाति अत्थो । इदं वुत्तं होति - इमे दिट्ठिसङ्घाता दिट्ठिट्ठाना एवं परमत्थतो असन्तं अत्तानं सस्सतभावञ्चस्स अज्झारोपेत्वा गहिता, परामट्ठा च बाललपना याव पण्डिता न समनुयुञ्जन्ति, ताव गच्छन्ति पवत्तन्ति । पण्डितेहि समनुयुञ्जयमाना पन अनवट्ठितवत्थुका अविमद्दक्खमा सूरियुग्गमने उस्सावबिन्दू विय खज्जोपनका विय च भिज्जन्ति विनस्सन्ति चाति ।
Jain Education International
तथा अनुसङ्क्षेपकथा - यदि हि परेन परिकप्पितो अत्ता लोको वा सस्तो सिया, तस्स निब्बिकारताय पुरिमरूपाविजहनतो कस्सचि विसेसाधानस्स का असक्कुणेय्यताय अहिततो निवत्तनत्थं, हिते च पटिपत्तिअत्थं उपदेसो एव निप्पयोजनो सिया सस्सतवादिनो, कथं वा सो उपदेसो पवत्तीयति विकाराभावतो, एवञ्च अत्तनो अजटाकासस्स विय दानादिकिरिया हिंसादिकिरिया च न सम्भवति । तथा सुखस्स दुक्खस्स अनुभवननिबन्धो एव सस्सतवादिनो न युज्जति कम्मबद्धाभावतो, जाति आदीनञ्च असम्भवतो कुतो विमोक्खो, अथ पन धम्ममत्तं तस्स उप्पज्जति चेव विनस्सति च, यस्स वसेनायं किरियादिवोहारोति वदेय्य, एवम्पि पुरिमरूपाविजहनेन अवट्ठितस्स अत्तनो धम्ममत्तन्ति न सक्का सम्भावेतुं, ते वा पनस्स धम्मा अवत्थाभूता अञे वा सियुं अन वा । यदि अञ्ञ, न ताहि तस्स उप्पन्नाहिपि कोचि विसेसो अत्थि । याहि करोति पटिसंवेदेति चवति उपपज्जति चाति इच्छितं तस्मा तदवत्थो एव यथावत्तदोसो । किञ्च धम्मकप्पनापि निरत्थिका सिया, अथानञ्ञे उप्पादविनासवन्तीहि अवत्थाहि अनञ्ञस्स अत्तनो तासं विय उप्पादविनाससब्भावतो कुतो निच्चतावकासो, तासम्प वा अत्तनो विय निच्चताति बन्धविमोक्खानं असम्भवो एवाति न युज्जतियेव सस्सतवादो । न चेत्थ कोचि वादी धम्मानं सस्सतभावे परिसुद्धं युत्तिं वत्तुं समत्थो, युत्तिरहितञ्च वचनं न पण्डितानं चित्तं आराधेतीति । तेन वृत्तं " याव पण्डिता न समनुयुञ्जन्ति, ताव गच्छन्ति पवत्तन्ती 'ति । कम्मवसेन अभिमुखो सम्परेति एत्था अभिसम्परायो, परोलोको ।
“ सब्बञ्जतञाणञ्चा”ति इदं इध सब्बञ्जतञ्जणस्स विभजियमानत्ता वुत्तं, तस्मिं
( १.३६-३६)
132
For Private & Personal Use Only
www.jainelibrary.org