________________
(१.३६-३६)
पुबन्तकप्पिकसस्सतवादवण्णना
१३१
दिह्रिगतिको असप्पुरिसूपनिस्सयअसद्धम्मस्सवनेहि अयोनिसो उम्मुज्जित्वा विपल्लाससञ्जो रूपादिधम्मानं खणे खणे भिज्जनसभावस्स अनवबोधतो धम्मयुत्तिं अतिधावन्तो एकत्तनयं मिच्छा गहेत्वा यथावुत्तानुस्सरणतक्केहि खन्धेसु “सस्सतो अत्ता च लोको चा"ति (दी० नि० १.३१) अभिनिवेसं जनेसि । इति आसन्नकारणत्ता, पधानकारणत्ता, तग्गहणेनेव च इतरेसम्पि गहितत्ता अनुस्सरणतक्कनानियेव इध गहितानि । पतिट्ठापनपक्खे पन आगमोपि युत्तिपक्खेयेव ठितो विसेसतो बाहिरकानं तक्कगाहिभावतोति अनुस्सरणतक्कनानियेव दिट्ठिया वत्थुभावेन गहितानि । किञ्च भिय्यो दुविधं लक्खणं परमत्थधम्मानं सभावलक्खणं सामञलक्खणञ्चाति । तत्थ सभावलक्खणावबोधो पच्चक्खजाणं, सामञलक्खणावबोधो अनुमानजाणं, आगमो च सुतमयाय पञाय साधनतो अनुमानज्ञाणमेव आवहति, सुतानं पन धम्मानं आकारपरिवितक्कनेन निज्झानक्खन्तियं ठितो चिन्तामयं पञ्चं निब्बत्तेत्वा अनुक्कमेन भावनाय पच्चक्खाणं अधिगच्छतीति एवं आगमोपि तक्कविसयं नातिक्कमतीति तग्गहणेन गहितोवाति वेदितब्बो । सो अट्ठकथायं अनुस्सुतितक्कग्गहणेन विभावितोति युत्तं एविदं “नत्थि इतो बहिद्धा''ति । “अनेकविहितानि अधिवुत्तिपदानि अभिवदन्ति, सस्सतं अत्तानञ्च लोकञ्च पझपेन्तीति (दी० नि० १.३०) च वचनतो पतिठ्ठापनवत्थूनि इधाधिप्पेतानीति दट्ठब्बं ।
३६. दिट्ठियेव दिद्विद्वानं परमवज्जताय अनेकविहितानं अनत्थानं हेतुभावतो । यथाह "मिच्छादिटिपरमाहं भिक्खवे वज्जं वदामी"ति (अ० नि० १.१.३१०) "यथाहा"तिआदिना पटिसम्भिदापाळिया (पटि० म० १.१२४) दिठ्ठिया ठानविभागं दस्सेति । तत्थ खन्धापि दिहिवानं आरम्मणद्वेन “रूपं अत्ततो समनुपस्सती''तिआदि (सं० नि० २.३.८१, ३४५) वचनतो। अविज्जापि दिहिट्ठानं उपनिस्सयादिभावेन पवत्तनतो । यथाह "अस्सुतवा भिक्खवे पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो"तिआदि (म० नि० १.२; पटि० म० १.१३०)। फस्सोपि दिद्विवानं । यथा चाह “तदपि फस्सपच्चया, (दी० नि० १.११८ आदयो) फुस्स फुस्स पटिसंवेदेन्ती''ति (दी० नि० १.१४४) च । सापि दिहिट्ठानं । वुत्तञ्चेतं “सञानिदाना हि पपञ्चसङ्खा, (सु० नि० ८८०; महानि० १०९) पथवितो सञत्वा''ति (म० नि० १.२) च आदि । वितक्कोपि दिट्ठिट्टानं। वुत्तम्पि चेतं “तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहू'"ति (सु० नि० ८९२) "तक्की होति वीमंसी"ति (दी० नि० १.३४) च आदि | अयोनिसोमनसिकारोपि दिद्विानं। तेनाह भगवा "तस्स एवं अयोनिसो मनसि करोतो छन्नं दिट्ठीनं अञ्जतरा दिट्ठि उप्पज्जति । 'अत्थि मे अत्ता'ति वा अस्स सच्चतो
131
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org