________________
१३०
दीघनिकाये सीलक्खन्धवग्गटीका
तक्कनमिच्छितब्बं, अञ्ञथा विसेसला भी सस्सतवादी एकच्चसस्सतिकपक्खं, अधिच्चसमुप्पन्निकपक्खं वा भजेय्याति ? न खो पनेतं एवं दट्ठब्बं यस्मा विसेसलाभीनं खन्धसन्तानस्स दीघदीघतरदीघतमकालानुस्सरणं सस्सतग्गाहस्स असाधारणकारणं । तथा "अनेकविहितं पुब्बेनिवासं अनुस्सरामि । इमिनामहमेतं जानामी 'ति अनुसरणमेव पधानकारणभावेन दस्सितं । यं पन तस्स "इमिनामहमेतं जानामी 'ति पवत्तं तक्कनं, न तं इध पधानं अनुसरणं पति तस्स अप्पधानभूतत्ता । यदि एवं अनुस्सवादीनम्पि पधानभावो आपज्जतीति चे ? न, तेसं सच्छिकिरियाय अभावेन तक्कपधानत्ता, पधानकारणेन च निद्देसो निरुळ्हो सासने लोके च यथा “ चक्खुविञणं, यवङ्कुरो ति
च ।
अथ वा
विसेसाधिगमनिबन्धनरहितस्स तक्कनस्स विसुं सस्सतग्गाहे कारणभावदस्सनत्थं विसेसाधिगमो विसुं सस्सतग्गाहकारणं वत्तब्बो, सो च मन्दमज्झतिक्खपञ्ञवसेन तिविधोति भगवता सब्बतक्किनो तक्कीभावसामञ्ञेन एक गहेत्वा चतुधा ववत्थापितो सस्सतवादो । यदिपि अनुस्सवादिवसेन तक्किकानं वि मन्दपञ्ञदीनम्पि हीनादिवसेन अनेकभेदसम्भावतो विसेसलाभीनम्पि बहुधा भेदो सम्भवति, सब्बे पन विसेसलाभिनो मन्दपञ्ञादिवसेन तयो रासी कत्वा तत्थ उक्कट्टवसेन अनेकजातिसतसहस्सदससंवट्टविवट्टचत्तारीससंवट्टविवट्टानुस्सरणेन अयं विभागो वृत्तो । तीसुपि रासीसु ये हीनमज्झपञ्ञा, ते वृत्तपरिच्छेदतो ऊनकमेव अनुस्सरन्ति । ये तत्थ उक्कट्ठपञ्ञ, ते वुत्तपरिच्छेदं अतिक्कमित्वा नानुस्सरन्तीति एवं पनायं देसना । तस्मा अञ्ञतरभेदसङ्ग्रहवसेनेव भगवता चत्तारिट्ठानानि विभत्तानीति ववत्थिता सस्सतवादीनं चतुब्बिधता । न हि इध सावसेसं धम्मं देसेति धम्मराजा ।
Jain Education International
( १.३५-३५)
३५. “अञ्ञतरेना”ति एतस्स अत्यं दस्सेतुं “एकेना "ति वुत्तं । बा - सद्दस्स पन अनियमत्थतं दस्सेतुं “द्वीहि वा तीहि वा "ति वुत्तं । तेन चतूसु ठानेसु यथारहं एकच्चं एकच्चस्स पञ्ञपने सहकारीकारणन्ति दस्सेति । किं पनेतानि वत्थूनि अभिनिवेसस्स हेतु, उदाहु पतिट्ठापनस्स | किञ्चेत्थ यदि ताव अभिनिवेसस्स कस्मा अनुस्सरणतक्कनानियेव गहितानि, न सञ्ञाविपल्लासादयो । तथाहि विपरीत सञ अयोनिसोमनसिकारअसप्पुरिसूपनिस्सय असद्धम्मस्सवनादीनि मिच्छादिट्टिया पवत्तनट्ठानानि । अथ पतिट्ठापनस्स अधिगमयुत्तियो विय आगमोपि वत्थुभावेन वत्तब्बो, उभयथापि “नत्थि इतो बहिद्धा'' ति वचनं न युज्जतीति ? न । कस्मा ? अभिनिवेसपक्खे ताव अयं
130
For Private & Personal Use Only
www.jainelibrary.org