________________
( १.३६-३६)
पुब्बन्तकप्पिकसस्सतवादवण्णना
वा वुत्ते तदधिट्ठानतो आसवक्खयत्राणं तदविनाभावतो सब्बम्पि वा भगवतो दसबलादिञाणं गहितमेव होतीति कत्वा । पजानन्तोपीति पि सद्दो सम्भावने, तेन " तञ्चा" ति एत्थ वुत्तं च सद्दत्थमाह । इदं वुत्तं होति - तं दिट्टिगततो उत्तरितरं सारभूतं सीलादिगुणविसेसम्पि तथागतो नाभिनिविसति, को पन वादो वट्टामिसेति । “अह "न्ति दिट्ठिवसेन वा तं परामसनाकारमाह । पजानामीति एत्थ इति - सद्दो पकारत्थो, तेन " मम "न्ति तण्हावसेन परामसनाकारं दस्सेति । धम्मसभावं अतिक्कमित्वा परतो आमसनं परामासो । न हि तं अत्थि, खन्धेसु यं " अह "न्ति वा " मम "न्ति वा गहेतब्बं सिया । यो पन परामासो तण्हादयोव, ते च भगवतो बोधिमूलेयेव पहीनाति आह “परामासकिलेसान”न्तिआदि । अपरामासतोति वा निब्बुतिवेदनस्स हेतुवचनं, “विदिताति इदं पदं अपेक्खित्वा कत्तरि सामिवचनं, अपरामसन हेतु परामासरहिताय पटिपत्तिया तथागतेन सयमेव असङ्खतधातु अधिगताति एवं वा एत्थ अत्थो दट्ठब्बो ।
Jain Education International
“यासु वेदनासू "तिआदिना भगवतो देसनाविलासं दस्सेति । तथा हि खन्धायतनादिवसेन अनेकविधासु चतुसच्चदेसनासु सम्भवन्तीसुपि अयं तथागतानं देसनासु पटिपत्ति, यं दिट्ठिगतिका मिच्छापटिपत्तिया दिट्टिगहनं पक्खन्दाति दस्सनत्थं वेदनायेव परिञाय भूमिदरसनत्थं उद्धटा । कम्मट्ठानन्ति चतुसच्चकम्मट्टानं । यथाभूतं विदित्वाति विपस्सनापञ्ञाय वेदनाय समुदयादी आरम्मणपटिवेधवसेन मग्गपञ्ञाय असम्मोहपटिवेधवसेन जानित्वा, पटिविज्झित्वाति अत्थो । पच्चयसमुदयट्ठेनाति “इमस्मिं सति इदं होति इमस्सुप्पादा इदं उप्पज्जती 'ति (म० नि० १.४०४; सं० नि० १.२.२१; उदा० १) वुत्तलक्खणेन अविज्जादीनं पच्चयानं उप्पादेन चेव मग्गेन असमुग्घातेन च । निब्बत्तिलक्खणन्ति उप्पादलक्खणं, जातिन्ति अत्थो । पञ्चन्नं लक्खणानन्ति एत्थ चतुन्नं पच्चयानम्पि उप्पादलक्खणमेव गहेत्वा वुत्तन्ति गहेतब्बं यस्मा पच्चयलक्खणम्पि लब्भतियेव, तथा चेव संवणितं । पच्चयनिरोधट्ठेनाति एत्थापि वृत्तनयानुसारेन अत्थो वेब्ब । यन्ति यस्मा, यं वा सुखं सोमनस्सं । पटिच्चाति आरम्मणपच्चयादिभूतं वेदनं लभित्वा । अयन्ति सुखसोमनस्सानं पच्चयभावो, सुखसोमनस्समेव वा, "अस्सादो" ति पदं पन अपेक्खित्वा पुल्लिङ्गनिद्देसो । अयञ्हेत्थ सङ्क्षेपत्थो - पुरिमुप्पन्नं वेदनं आरम्भ सोमनस्सुप्पत्तियं यो पुरिमवेदनाय अस्सादेतब्बाकारो सोमनस्सस्सादनाकारो, अयं अस्सादोति । कथं पन वेदनं आरम्भ सुखं उप्पज्जतीति ? चेतसिकसुखस्स अधिप्पेतत्ता नायं दोसो । विसेसनं हेत्थ सोमनस्सग्गहणं सुखं सोमनस्सन्ति “ रुक्खो सिंसपा "ति यथा ।
१३३
133
For Private & Personal Use Only
www.jainelibrary.org