________________
(१.३१-३१)
पुबन्तकप्पिकसस्सतवादवण्णना
१२७
वीरिय"न्ति । नप्पमज्जति एतेनाति अप्पमादो, असम्मोसो । सम्मा उपायेन मनसि करोति कम्मट्ठानं एतेनाति सम्मामनसिकारो आणन्ति आह “वीरियञ्च सतिञ्च आणञ्चा"ति | एत्थाति “आतप्प...पे०... मनसिकारं अन्वाया"ति इमस्मिं पाठे। सीलविसुद्धिया सद्धिं चतन्नं रूपावचरज्झानानं अधिगमनपटिपदा वत्तब्बा. सा पन विसद्धिमग्गे वित्थारतो वुत्ताति आह “स पत्थो"ति। "तथारूप"न्ति चुद्दसविधेहि चित्तदमनेहि रूपावचरचतुत्थज्झानस्स दमिततं वदति ।
समाधानादिअट्ठङ्गसमन्नागतरूपावचरचतुत्थज्झानस्स योगिनो समाधिविजम्भनभूता लोकियाभिञा झानानभावो। "झानादीन"न्ति इदं झानलाभिस्स विसेसेन झानधम्मा आपाथं आगच्छन्ति, तंमुखेन सेसधम्माति इममत्थं सन्धाय वुत्तं । जनकभावं पटिक्खिपति। सति हि जनकभावे रूपादिधम्मानं विय सुखादिधम्मानं विय, च पच्चयायत्तवुत्तिताय उप्पादवन्तता विज्ञआयति. उप्पादे च सति अवस्सम्भावी निरोधोति अनवकासाव निच्चता सियाति । कूट?-सद्दो वा लोके अच्चन्तनिच्चे निरुळ्हो दट्टब्बो। "एसिकट्ठायिद्वितो"ति एतेन यथा एसिका वातप्पहारादीहि न चलति, एवं न केनचि विकारं आपज्जतीति विकाराभावमाह, "कूटट्ठो"ति इमिना पन अनिच्चताभावं । विकारोपि विनासोयेवाति आह, “उभयेनपि लोकस्स विनासाभावं दीपेती"ति। "विज्जमानमेवा"ति एतेन कारणे फलस्स अस्थिभावदस्सनेन अभिब्यत्तिवादं दीपेति । निक्खमतीति च अभिब्यत्तिं गच्छतीति अत्थो । कथं पन विज्जमानोयेव पुब्बे अनभिब्यत्तो अभिब्यत्तिं गच्छतीति ? यथा अन्धकारेन पटिच्छन्नों घटो आलोकन अभिब्यत्ति गच्छति।
इदमेत्थ विचारेतब्बं - किं करोन्तो आलोको घटं पकासेतीति वुच्चति, यदि घटविसयं बुद्धिं करोन्तो, बुद्धिया अनुप्पन्नाय उप्पत्तिदीपनतो अभिब्यत्तिवादो हायति । अथ घटबुद्धिया आवरणभूतं अन्धकारं विधमन्तो, एवम्पि अभिब्यत्तिवादो हायतियेव | सति हि घटबुद्धिया अन्धकारो कथं तस्सा आवरणं होतीति, यथा घटस्स अभिब्यत्ति न युज्जति, एवं अत्तनोपि । तत्थापि हि यदि इन्द्रियविसयादिसन्निपातेन अनुप्पन्नाय बुद्धिया उप्पत्ति, उप्पत्तिवचनेनेव अभिब्यत्तिवादो हायति, तथा सस्सतवादो । अथ बुद्धिप्पवत्तिया आवरणभूतस्स अन्धकारट्ठानियस्स मोहस्स विधमनेन । सति बुद्धिया कथं मोहो आवरणन्ति, किञ्चि भेदसम्भवतो। न हि अभिब्यञ्जनकानं चन्दसूरियमणिपदीपादीनं भेदेन अभिव्यञ्जितब्बानं घटादीनं भेदो होति, होति च विसयभेदेन बुद्धिभेदोति भिय्योपि अभिब्यत्ति न युज्जतियेव, न चेत्थ वुत्तिकप्पना युत्ता वुत्तिया वुत्तिमतो च
127
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org