________________
१२६
दीघनिकाये सीलक्खन्धवग्गटीका
(१.३०-३१)
अत्थो, तस्मा पञत्तिदीपकपदानीति अत्थो दब्बो । पञत्तिमत्तव्हेतं वुच्चति, यदिदं “अत्ता, लोको'"ति च, न रूपवेदनादयो विय परमत्थो। अधिकवुत्तिताय वा अधिवुत्तियोति दिट्ठियो वुच्चन्ति । अधिकहि सभावधम्मेसु सस्सतादिं पकतिआदिदब्बादिं जीवादिं कायादिञ्च अभूतमत्थं अज्झारोपेत्वा दिट्ठियो पवत्तन्तीति ।
३०. अभिवदन्तीति “इदमेव सच्चं, मोघमञ"न्ति (म० नि० २.१८७, २०३, ४२७; म० नि० ३.२७, २९) अभिनिविसित्वा वदन्ति “अयं धम्मो, नायं धम्मो"तिआदिना विवदन्ति । अभिवदनकिरियाय अज्जापि अविच्छेदभावदस्सनत्थं वत्तमानकालवचनं । दिट्ठि एव दिद्विगतं "मुत्तगतं, म० नि० २.११९; अ० नि० ३.९.११) सङ्घारगत''न्तिआदीसु (महानि० ४१) विय । गन्तब्बाभावतो वा दिट्ठिया गतमत्तं, दिट्ठिया गहणमत्तन्ति अत्थो। दिट्ठिप्पकारो वा दिद्विगतं। लोकिया हि विधयुत्तगतपकार-सद्दे समानत्थे इच्छन्ति । एकेकस्मिञ्च “अत्ताति, "लोको''ति च गहणविसेसं उपादाय पञापनं होतीति आह "रूपादीसु अञ्जतरं अत्ता च लोको चाति गहेत्वा"ति । अमरं निच्चं धुवन्ति सस्सतवेवचनानि । मरणाभावेन वा अमरं, उप्पादाभावेन सब्बथापि अत्थिताय निच्चं, थिरठून विकाराभावेन धुवं । "यथाहा"तिआदिना यथावुत्तमत्थं निद्देसपटिसम्भिदापाळीहि विभावेति । अयञ्च अत्थो “रूपं अत्ततो समनुपस्सति, वेदनं, सलं, सङ्घारे, विजाणं अत्ततो समनुपस्सती"ति इमिस्सा पञ्चविधाय सक्कायदिट्ठिया वसेन वुत्तो । “रूपवन्तं अत्तान"न्तिआदिकाय पन पञ्चदसविधाय सक्कायदिट्ठिया वसेन चत्तारो चत्तारो खन्धे “अत्ता"ति गहेत्वा तदनं “लोको"ति पञपेन्तीति अयम्पि अत्थो लब्भति । तथा एकं खन्धं 'अत्ता"ति गहेत्वा तदने अत्तनो उपभोगभूतो लोकोति, ससन्ततिपतिते वा खन्धे “अत्ता'"ति गहेत्वा तदने “लोको"ति पञपेन्तीति एवम्पेत्थ अत्थो दट्टब्बो । एत्थाह- सस्सतो वादो एतेसन्ति कस्मा वुत्तं, ननु तेसं अत्ता लोको च सस्सतोति अधिप्पेतो. न वादो ति? सच्चमेतं. सस्सतसहचरितताय पन "वादो सस्सतो"ति वुत्तं यथा “कुन्ता पचरन्ती'ति । सस्सतो इति वादो एतेसन्ति वा इति-सद्दलोपो दट्ठब्बो। अथ वा सस्सतं वदन्ति “इदमेव सच्च"न्ति अभिनिविस्स वोहरन्तीति सस्सतवादा, सस्सतदिट्ठिनोति एवम्पेत्थ अत्थो दट्ठब्बो।।
३१. आतापनं किलेसानं विबाधनं पहानं । पदहनं कोसज्जपक्खे पतितुं अदत्वा चित्तस्स उस्सहनं । अनुयोगो यथा समाधि विसेसभागियतं पापुणाति, एवं वीरियस्स बहुलीकरणं। इध उपचारप्पनाचित्तपरिदमनवीरियानं अधिप्पेतत्ता आह "तिप्पभेदं
126
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org