________________
पुब्बन्तकप्पिकसस्सतवादवण्णना
"पुब्बन्तं कप्पेत्वा विकप्पेत्वा गण्हन्तीति । तण्हुपादानवसेन वा कप्पनग्गहणानि वेदितब्बानि । तण्हापच्चया हि उपादानं । कोट्ठासेसूति एत्थ कोट्ठासादीसूति अत्थो वेदितब्बो । पदपूरणसमीपउम्मग्गादीसुपि हि अन्त-सद्दी दिस्सति । तथा हि “इड्स त्वं सुत्तन्ते वा गाथायो वा अभिधम्मं वा परियापुणस्सु ( पाचि० ४४२), सुत्तन्ते ओकासं कारापेत्वा'ति (पाचि० १२२१) च आदीसु पदपूरणे अन्त-सद्दो वत्तति, गामन्तं ओसरेय्य, (पारा० ४०९ चूळव० ३४३) गामन्तसेनासन' 'न्तिआदीसु समीपे, "कामसुखल्लिकानुयोगो एको अन्तो, अत्थीति खो कच्चान अयमेको अन्तोतिआदीसु (सं० नि० १.२.१५, २.३.९० ) उम्मग्गेति ।
( १.२९-२९)
कप्प-सद्दो
महाकप्पसमन्तभावकिलेसकामवितक्ककालपञ्ञत्तिसदिसभावादीसु वत्ततीति आह “सम्बहुलेसु अत्थेसु वत्ततीति । तथा हेस " चत्तारिमानि भिक्खवे कप्पस्स असङ्ख्येय्यानी' 'तिआदीसु (अ० नि० १.४.१५६) महाकप्पे वत्तति, “केवलकप्पं वेळुवनं ओभासेत्वा'' तिआदीसु (सं० नि० १.९४) समन्तभावे, “सङ्कप्पो कामो, रागो कामो, सङ्कप्रागो कामो 'तिआदीसु (महानि० १; चूळनि० ८) किलेसकामे, “तक्को वितक्को सङ्कप्पो' 'तिआदीसु (ध० स० ७) वितक्के, “येन सुदं निच्चकप्पं विहरामी "तिआदीसु (म० नि० १.३८७) काले, “इच्चायस्मा कप्पो तिआदीसु (सु० नि० १०९०; चूळनि० ११३) पञ्ञत्तियं, “सत्थुकप्पेन वत किर भो सावकेन सद्धिं मन्तयमाना न जानिम्हा ''तिआदीसु (म० नि० १.२६०) सदिसभावे वत्ततीति । वुत्तम्पि चेतन्ति महानिद्देसं (महानि० २८) सन्धायाह । तण्हादिट्ठिवसेनाति दिट्टिया उपनिस्सयभूताय सहजाताय अभिनन्दनभूताय च तण्हाय, सस्सतादिआकारेन अभिनिविसन्तस्स मिच्छागाहस्स च वसेन । पुब्बेनिवुत्थधम्मविसयाय कप्पनाय अधिप्पेतत्ता अतीतकालवाचको इध पुब्ब-सद्दो, रूपादिखन्धविनिमुत्तस्स कप्पनावत्थुनो अभावा अन्त- सद्दो च भागवाचकोति आह “अतीतं खन्धकोट्ठास "न्ति । " कप्पेत्वा" ति च तस्मिं पुब्बन्ते तण्हायनाभिनिवेसानं समत्थनं परिनिट्ठापनमाह । ठिताति तस्सा लद्धिया अविजहनं । आरब्भाति आलम्बित्वा । विसयो हि तस्सा दिट्ठिया पुब्बन्तो । विसयभावतो एव हि सो तस्सा आगमनट्ठानं, आरम्मणपच्चयो चाति वृत्तं " आगम्म पटिच्चा "ति ।
अधिवचनपदानीति पञ्ञत्तिपदानि । दासादीसु सिरिवड्डकादि - सद्दा विय वचनमत्तमेव अधिकारं कत्वा पवत्तिया अधिवचनं पञ्ञत्ति । अथ वा अधि- सद्दो उपरिभावे, वुच्चतीति वचनं, उपरि वचनं अधिवचनं, उपादाभूतरूपादीनं उपरि पञ्ञापियमाना उपादापञ
Jain Education International
१२५
125
For Private & Personal Use Only
www.jainelibrary.org