________________
१२४
दीघनिकाये सीलक्खन्धवग्गटीका
(१.२९-२९)
एतस्साति तियद्धं । हेतुफलफलहेतुहेतुफलवसेन तयो सन्धी एतस्साति तिसन्धिं। सङ्क्षिप्पन्ति एत्थ अविज्जादयो विआणादयो चाति सङ्केपो, कम्मं विपाको च । सङ्खिप्पन्ति एत्थाति वा सङ्केपो, अविज्जादयो विज्ञआणादयो च। कोट्ठासपरियायो वा सङ्केप-सद्दो । अतीते कम्मस पादिवसेन चत्तारो सोपा एतस्साति चतुसोपं। सरूपतो अवुत्तापि तस्मिं तस्मिं सोपे आकिरीयन्ति अविज्जासङ्घारादिग्गहणेहि पकासीयन्तीति आकारा, अतीते हेतुआदीनं वा पकारा आकारा, ते सङ्केपे पञ्च पञ्च कत्वा वीसतिआकारा एतस्साति वीसताकारं ।
खत्तियादिभेदेन अनेकभेदभिन्नापि सस्सतवादिनो जातिसतसहस्सानुस्सरणादिनो अभिनिवेसहेतुनो वसेन चत्तारोव होन्ति, न ततो उद्धं अधोति सस्सतवादादीनं परिमाणपरिच्छेदस्स अनझविसयतं दस्सेतुं "चत्तारो जना"तिआदिमाह। तत्थ चत्तारो जनाति चत्तारो जनसमूहा । इदं निस्सायाति इदं इदप्पच्चयताय सम्मा अग्गहणं, तत्थापि च हेतुफलभावेन सम्बन्धानं सन्ततिघनस्स अभेदितत्ता परमत्थतो विज्जमानम्पि भेदनिबन्धनं नानत्तनयं अनुपधारेत्वा गहितं एकत्तग्गहणं निस्साय । इदं गण्हन्तीति इदं सस्सतग्गहणं अभिनिविस्स वोहरन्ति, इमिना नयेन एकच्चसस्सतवादादयोपेत्थ यथासम्भवं योजेत्वा वत्तब्बा । भिन्दित्वाति “आतप्पमन्वाया''तिआदिना विभजित्वा "तयिदं भिक्खवे तथागतो पजानाती''तिआदिना विमहित्वा निजटं निगुम्बं कत्वा दिट्ठिजटाविजटनेन दिहिगुम्बविवरणेन च ।
"तस्मा"तिआदिना बुद्धगुणे आरब्भ देसनाय समुट्ठितत्ता सब्ब ताणं उद्दिसित्वा देसनाकुसलो भगवा समयन्तरविग्गाहणवसेन सब्ब तञाणमेव विस्सज्जेतीति दस्सेति । "सन्ती"ति इमिना तेसं दिट्ठिगतिकानं विज्जमानताय अविच्छिन्नतं, ततो च नेसं मिच्छागाहतो सिथिलकरणविवेचनेहि अत्तनो देसनाय किच्चकारितं, अवितथतञ्च दीपेति धम्मराजा।
२९. अत्थीति “संविज्जन्ती"ति इमिना समानत्थो पुथुवचनविसयो एको निपातो “अत्थि इमस्मिं काये केसा'तिआदीसु (दी० नि० २.३७७; म० नि० १.११०; म० नि० ३.१५४; सं० नि० २.४.१२७; खु० पा० ३.१) विय । सस्सतादिवसेन पुब्बन्तं कप्पेन्तीति पुब्बन्तकप्पिका। यस्मा पन ते तं पुब्बन्तं पुरिमसिद्धेहि तण्हादिट्ठिकप्पेहि कप्पेत्वा, आसेवनबलवताय विचित्तवुत्तिताय च विकप्पेत्वा अपरभागसिद्धेहि अभिनिवेसभूतेहि तण्हादिट्ठिग्गाहेहि गण्हन्ति अभिनिविसन्ति परामसन्ति, तस्मा वुत्तं
124
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org