________________
(१.२८-२८)
पुब्बन्तकप्पिकसस्सतवादवण्णना
विस्सज्जननयाति आदिना दस्सियमाना अनन्तभेदा नयाति आह " अनन्तनय "न्ति । होति
चेत्थ -
“पट्ठानं नाम पच्चेकं धम्मानं पच्चयमूलविसिट्ठा चतुनयतो सत्तधा गती 'ति ।
नवहाकारेहीति उप्पादादीहि नवहि पच्चयाकारेहि । तत्थ उप्पज्जति एतस्मा फलन्ति उप्पादो, उप्पत्तिया कारणभावो । सति च अविज्जाय सङ्घारा उप्पज्जन्ति, न असति, तस्मा अविज्जा सङ्घारानं उप्पादो हुत्वा पच्चयो होति । तथा अविज्जाय सति सङ्घारा पवत्तन्ति धरन्ति, निविसन्ति च ते अविज्जाय सति फलं भवादीसु खिपन्ति, आयूहन्ति फलुप्पत्तिया घटन्ति, संयुज्जन्ति अत्तनो फलेन यस्मिं सन्ताने सयञ्च उप्पन्ना, तं पलिबुन्धन्ति, पच्चयन्तरसमवाये उदयन्ति उप्पज्जन्ति, हिनोति च सङ्घारानं कारणभावं गच्छति, पटिच्च अविज्जं सङ्घारा अयन्ति पवत्तन्तीति एवं अविज्जाय सङ्घारानं कारणभावूपगमनविसेसा उप्पादादयो वेदितब्बा । तथा सङ्घारादीनं विञ्ञाणादीसु ।
१२३
अनुलोमादिम्हि तिकदुकादीसु या
उप्पादट्ठितीतिआदीसु च तिट्ठति एतेनाति ठिति, कारणं । उप्पादो एव ठिति उप्पादट्ठति । एस नयो सेसेसुपि । यस्मा अयोनिसोमनसिकारी, "आसवसमुदया अविज्जासमुदयो”ति (म० नि० १.१०३) वचनतो आसवा च अविज्जाय पच्चयो, तस्मा वुत्तं " उभोपेते धम्मा पच्चयसमुप्पन्ना "ति । पच्चयपरिग्गहे पञ्ञति सङ्घारानं अविज्जाय च उप्पादादिके पच्चयाकारे परिच्छिन्दित्वा गहणवसेन पवत्ता पञ्ञ । धम्मट्ठितित्राणन्ति धम्मानं पच्चयुप्पन्नानं पच्चयभावतो धम्मट्ठितिसङ्घाते पटिच्चसमुप्पादे ञाणं । पच्चयधम्मा हि पटिच्चसमुप्पादे “ द्वादस पटिच्चसमुप्पादा" ति वचनतो द्वादस पच्चया । अयञ्च नयो न पच्चुप्पन्ने एव, अथ खो अतीतानागतकालेपि न च अविज्जाय एव सङ्घारेसु, अथ खो सङ्घारादीनम्पि विञ्ञाणादीसु लब्भतीति परिपुण्णं कत्वा पच्चयाकारस् विभत्तभावं दस्सेतुं " अतीतम्पि अद्धान "न्तिआदि पाळिं आरभि । पट्टाने ( पट्टा० १.पच्चयनिद्देस १) दस्सिता हेतादिपच्चया एवेत्थ उप्पादादिपच्चयाकारेहि गहिताति यथासम्भवं नीहरित्वा योजेतब्बा, अतिवित्थारभयेन पन न योजयिम्ह ।
Jain Education International
तस्स तस्स धम्मस्साति तस्स तस्स सङ्खारादिपच्चयुप्पन्नधम्मस्स । तथा तथा पच्चयभावेनाति उप्पादादिहेतादिपच्चयभावेन । अतीतपच्चुप्पन्नानागतवसेन तयो अद्धा काला
123
For Private & Personal Use Only
www.jainelibrary.org