________________
१२२
दीघनिकाये सीलक्खन्धवग्गटीका
(१.२८-२८)
अवत्थाविसेसोसतिआदिधम्मानं सतिपट्ठानिन्द्रियबलबोज्झङ्गमग्गङ्गादिभेदो। ठानविसेसो कामावचरादिभेदो। पच्चयाकारपदस्स अत्थो हेट्ठा वुत्तोयेव । समयन्तरन्ति दिह्रिविसेसा, नानाविहिता दिट्ठियोति अत्थो, अञसमयं वा। एवं ओतिण्णे वत्थुस्मिन्ति एवं लहुकगरुकादिवसेन तदनुरूपे ओतिण्णे वत्थुस्मिं सिक्खापदपञापन।
यदिपि कायानुपस्सनादिवसेन सतिपट्टानादयो सुत्तन्तपिटकेपि (दी० नि० २.३७४; म० नि० १.१०७) विभत्ता, सुत्तन्तभाजनीयादिवसेन पन अभिधम्मेयेव ते सविसेसं विभत्ताति आह "इमे चत्तारो सतिपट्ठाना...पे०... अभिधम्मपिटकं विभजित्वा"ति । तत्थ "सत्त फस्सा"ति सत्तविज्ञाणधातुसम्पयोगवसेन वुत्तं । तथा “सत्त वेदना'तिआदीसुपि । लोकुत्तरा धम्मा नामाति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा, तेन वुत्तावसेसं अभिधम्मे आगतं धम्मानं विभजितब्बाकारं सङ्गण्हाति । चतुवीसति समन्तपट्टानानि एत्थाति चतुवीसतिसमन्तपट्टानं, अभिधम्मपिटकं । एत्थ पच्चयनयं अग्गहेत्वा धम्मवसेनेव समन्तपट्ठानस्स चतुवीसतिविधता वुत्ता । यथाह -
“तिकञ्च पठ्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च । तिकतिकञ्चेव दुकदुकञ्च,
छ अनुलोमम्हि नया सुगम्भीरा ।। (पट्ठा० १.पच्चयनिद्देस ४१, ४४, ४८, ५२)
तथा
तिकञ्च...पे०... छ पच्चनीयम्हि नया सुगम्भीरा । तिकञ्च...पे०... छ अनुलोमपच्चनीयम्हि नया सुगम्भीरा । तिकञ्च...पे०... पच्चनीयानुलोमम्हि नया सुगम्भीरा''ति ।। (पट्ठा० १.पच्चयनिद्देस ४४, ५२)
एवं धम्मवसेन चतुवीसतिभेदेसु तिकपट्टानादीसु एकेकं पच्चयनयेन अनुलोमादिवसेन चतुब्बिधं होतीति छन्नति समन्तपट्ठानानि । तत्थ पन धम्मानुलोमे तिकपट्ठाने कुसलत्तिके पटिच्चवारे पच्चयानुलोमे हेतुमूलके हेतुपच्चयवसेन एकूनपास पुच्छानया सत्त
122
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org