________________
(१.२८-२८)
पुब्बन्तकप्पिकसस्सतवादवण्णना
१२१
गम्भीरन्ति “गम्भीरमेवाति न सक्का वत्तुं । तथा पच्चेकबुद्धञाणम्पि सब्बञ्जतञाणं उपादायाति तत्थ ववत्थानं न लब्भति, सब्ब ताणधम्मा पन सावकपारमित्राणादीनं विय किञ्चि उपादाय अगम्भीरभावाभावतो गम्भीरा वाति । यथा चेत्थ ववत्थानं दस्सितं, एवं सावकपारमित्राणं दुद्दसं, पच्चेकबुद्धआणं पन ततो दुद्दसतरन्ति तत्थ ववत्थानं नत्थीतिआदिना ववत्थानसब्भावो नेतब्बो । तेनेवाह "तथा दुद्दसाव...पे०... वेदितब्ब"न्ति ।
कस्मा पनेतं एवं आरद्धं ति एत्थायं अधिप्पायो - भवतु ताव निरवसेसबुद्धगुणविभावनूपायभावतो सब्ब तञाणं एकम्पि पुथुनिस्सयारम्मणजाणकिच्चसिद्धिया “अस्थि भिक्खवे अ व धम्मा''तिआदिना बहुवचनेन उद्दिटुं, तस्स पन विस्सज्जनं सच्चपच्चयाकारादिविसेसवसेन अनञसाधारणेन विभजननयेन अनारभित्वा सनिस्सयानं दिट्ठीनं विभजनवसेन कस्मा आरद्धन्ति । तत्थ यथा सच्चपच्चयाकारादीनं विभजनं अनञसाधारणं, सब्ब तञाणस्सेव विसयो, एवं निरवसेसेन दिट्टिगतविभजनम्पीति दस्सेतुं “बुद्धानही"तिआदि आरद्धं । तत्थ ठानानीति कारणानि । गज्जितं महन्तं होतीति देसेतब्बस्स अत्थस्स अनेकविधताय, दुविज्ञेय्यताय च नानानयेहि पवत्तमानं देसनागज्जितं महन्तं विपुलं, बहुभेदञ्च होति । आणं अनुपविसतीति ततो एव च देसनाजाणं देसेतब्बधम्मे विभागसो कुरुमानं अनुपविसति, ते अनुपविस्स ठितं विय होतीति अत्थो ।
बुद्धञाणस्स महन्तभावो पञआयतीति एवंविधस्स नाम धम्मस्स देसकं पटिवेधकञ्चाति बुद्धानं देसनाञाणस्स पटिवेधाणस्स च उळारभावो पाकटो होति । एत्थ च किञ्चापि "सब्बं वचीकम्मं बुद्धस्स भगवतो आणपुब्बङ्गमं आणानुपरिवत्ती"ति (महानि० ६९; चूळनि० ८५; पटि० म० ३.५; नेत्ति० १४) वचनतो सब्बापि भगवतो देसना जाणरहिता नत्थि, सीहसमानवृत्तिताय च सब्बत्थ समानुस्साहप्पवत्ति देसेतब्बधम्मवसेन पन देसना विसेसतो आणेन अनुपविठ्ठा गम्भीरतरा च होतीति दट्ठब्बं । कथं पन विनयपण्णत्तिं पत्वा देसना तिलक्खणाहता सुञतापटिसंयुत्ता होतीति ? तत्थापि च सत्रिमित्रपरिसाय अज्यासयानरूपं पवत्तमाना देसना सकारानं अनिच्चतादिविभावनी. सब्बधम्मानं अत्तत्तनियताभावप्पकासनी च होति । तेनेवाह "अनेकपरियायेन धम्मिं कथं कत्वा"तिआदि।
भूमन्तरन्ति
धम्मानं
अवत्थाविसेसञ्च
ठानविसेसञ्च।
तत्थ
121
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org