________________
१२०
दीघनिकाये सीलक्खन्धवग्गटीका
एतेन सब्बञ्जतञ्जणस्स कमवृत्तितं दस्सेति । कमेनापि हि तं विसयेसु पवत्तति, न सकिंयेव यथा बाहिरका वदन्ति “सकिंयेव सब्बञ्जू सब्बं जानाति, न कमेनाति ।
यदि एवं अचिन्तेय्यापरिमेय्यभेदस्स जेय्यस्स परिच्छेदवता एकेन आणेन निरवसेसतो कथं पटिवेधोति को वा एवमाह “परिच्छेदवन्तं बुद्धञाण ''न्ति । अनन्तञ्हि तं जाणं जेय्यं विय । वृत्तहेतं " यावतकं जेय्यं तावतकं आणं । यावतकं जाणं, तावतकं जेय्यन्ति (महानि० १५६; चूळनि० ८५ पटि० म० ३.५) । एवम्पि जातिभूमिसभावादिवसेन दिसादेसकालादिवसेन च अनेकभेदभिन्ने भेय्ये कमेन गय्हमाने अनवसेसपटिवेधो न सम्भवति येवाति, नयिदमेवं । कस्मा ? यं किञ्चि भगवता जतुं इच्छितं सकलं एकदेसो वा । तत्थ अप्पटिहतचारताय पच्चक्खतो जाणं पवत्तति, विक्खेपाभावतो च भगवा सब्बकालं समाहितोव जतुं, इच्छितस्स पच्चक्खभावो न सक्का निवारेतुं “आकङ्क्षापटिबद्धं बुद्धस्स भगवतो जाण' न्तिआदि ( महानि० १५६; चूळनि० ८५ पटि० म० ३.५) वचनतो, न चेत्थ दूरतो चित्तपटं पस्सन्तानं विय, "सब्बे धम्मा अनत्ता "ति विपस्सन्तानं विय च अनेकधम्मावबोधकाले अनिरूपितरूपेन भगवतो जाणं पवत्ततीति गहेतब्बं अचिन्तेय्यानुभावताय बुद्धञाणस्स । तेनेवाह “बुद्धविसयो अचिन्तेय्यो ति ( अ० नि० १.४.७७) । इदं पनेत्थ सन्निट्ठानंसब्बाकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्क्षापटिबद्धवुत्तिनो अनावरणञाणस्स पटिलाभेन भगवा सन्तानेन सब्बधम्मपटिवेधसमत्थो अहोसि सब्बनेय्यावरणस्स पहानतो, तस्मा सब्बञ्जू, न सकिंयेव सब्बधम्मावबोधतो, यथा सन्तानेन सब्बइन्धनस्स दहनसमत्थताय पावको "सब्बभूति वुच्चतीति ।
Jain Education International
( १.२८-२८)
ववत्थापनवचनन्ति सन्निट्ठापनवचनं, अवधारणवचनन्ति अत्थो । अज्ञे वाति एत्थ अवधारणेन निवत्तितं दस्सेति "न पाणातिपाता वेरमणिआदयो"ति, अयञ्च एव - सद्दो अनियतदेसताय च-सद्दो विय यत्थ वुत्तो, ततो अञ्ञत्थापि वचनिच्छावसेन उपि आह " गम्भीरा वा "तिआदि । सब्बपदेहीति याव " पण्डितवेदनीया "ति इदं पदं, ताव सब्बपदेहि । सावकार मित्राणन्ति सावकानं दानादिपरिपूरिया निप्फन्नं विज्ञत्तयछळभिञ्ञाचतुप्पटिसम्भिदादिभेदं आणं । ततोति सावकपारमिञाणतो । तत्थाति सावकपारमित्राणे । ततोपीति अनन्तरनिद्दिट्ठतो पच्चेकबुद्धआणतोपि को पन वादो सावकपारमिञाणतोति अधिप्पायो । एत्थायं अत्थयोजना- किञ्चापि सावकपारमिञाणं हेट्ठिमसेक्खञाणं पुथुज्जनञाणञ्च उपादाय गम्भीरं, पच्चेकबुद्धञाणं उपादाय न तथा
120
For Private & Personal Use Only
www.jainelibrary.org