________________
(१.२८-२८)
पुब्बन्तकप्पिकसस्सतवादवण्णना
११९
दुरनुबोधा। सन्तसभावतो, वेनेय्यानञ्च गुणसम्पदानं परियोसानत्ता सन्ता। अत्तनो च पच्चयेहि पधानभावं नीतताय पणीता। समधिगतसच्चलक्खणताय अतक्केहि, अतक्केन वा आणेन अवचरितब्बताय अतक्कावचरा। निपुणं, निपुणे वा अत्थे सच्चप्पच्चयाकारादिवसेन विभावनतो निपुणा। लोके अग्गपण्डितेन सम्मासम्बुद्धेन वेदीयन्ति पकासीयन्तीति पण्डितवेदनीया। अनावरणञाणपटिलाभतो हि भगवा “सब्बविदू हं अस्मि, (ध० प० ३५३; महाव० ११; कथाव० ४०५) दसबलसमन्नागतो भिक्खवे तथागतो''तिआदिना (सं० नि० १.२.२१) अत्तनो सब्बञ्जतादिगुणे पकासेति । तेनेवाह "सयं अभिज्ञा सच्छिकत्वा पवेदेती"ति ।
तत्थ किञ्चापि सब्ब तञाणं फलनिब्बानानि विय सच्छिकातब्बसभावं न होति, आसवक्खयाणे पन अधिगते अधिगतमेव होतीति तस्स पच्चक्खकरणं सच्छिकिरियाति आह "अभिविसिटेन आणेन पच्चक्खं कत्वा"ति | अभिविसिटेन जाणेनाति च हेतुअत्थे करणवचनं, अभिविसिठ्ठाणाधिगमहेतूति अत्थो । अभिविसिट्ठाणन्ति वा पच्चवेक्खणाणे अधिप्पेते करणवचनम्पि युज्जतियेव। पवेदनञ्चेत्थ अञाविसयानं सच्चादीनं देसनाकिच्चसाधनतो, “एकोम्हि सम्मासम्बुद्धो"तिआदिना (महाव० ११; कथाव० ४०५) पटिजाननतो च वेदितब्बं । वदमानाति एत्थ सत्तिअत्थो मान-सद्दो, वत्तुं उस्साहं करोन्तोति अत्थो । एवंभूता च वत्तुकामा नाम होन्तीति आह “वणं वत्तुकामा"ति | सावसेसं वदन्तोपि विपरीतं वदन्तो विय “सम्मा वदती''ति न वत्तब्बोति आह "अहापेत्वा"ति, तेन अनवसेसत्थो इध सम्मा-सद्दोति दस्सेति । "वत्तुं सक्कुणेय्यु"न्ति इमिना “वदेय्यु"न्ति सकत्थदीपनभावमाह । एत्थ च किञ्चापि भगवतो दसबलादित्राणानिपि अनञसाधारणानि, सप्पदेसविसयत्ता पन तेसं आणानं न तेहि बुद्धगुणा अहापेत्वा गहिता नाम होन्ति, निप्पदेसविसयत्ता पन सब्ब ताणस्स तस्मिं गहिते सब्बेपि बुद्धगुणा गहिता एव नाम होन्तीति इममत्थं दस्सेति “येहि...पे०... वदेप्यु"न्ति । पुथूनि आरम्मणानि एतस्साति पुथुआरम्मणं, सब्बारम्मणत्ताति अधिप्पायो । अथ वा पुथुआरम्मणारम्मणतोति एतस्मिं अत्थे "पुथुआरम्मणतो''ति वुत्तं, एकस्स आरम्मण-सद्दस्स लोपं कत्वा “ओट्ठमुखो कामावचरन्ति आदीसु विय, तेनस्स पुथुञाणकिच्चसाधकतं दस्सेति । तथा हेतं तीसु कालेसु अप्पटिहतञाणं, चतुयोनिपरिच्छेदकजाणं, पञ्चगतिपरिच्छेदकाणं, छसु असाधारणञाणेसु सेसासाधारणञाणानि, सत्तअरियपुग्गलविभावकञाणं, अट्ठसुपि परिसासु अकम्पनजाणं, नवसत्तावासपरिजाननजाणं, दसबलञाणन्ति एवमादीनं अनेकसतसहस्सभेदानं जाणानं यथासम्भवं किच्चं साधेतीति । "पुनप्पुनं उप्पत्तिवसेना"ति
119
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org