________________
११८
दीघनिकाये सीलक्खन्धवग्गटीका
(१.२८-२८)
धम्मो धिति चागो, स वे पेच्च न सोचती"तिआदीसु (सु० नि० १९०) पाय, "जातिधम्मानं भिक्खवे सत्तानं एवं इच्छा उप्पज्जती''तिआदीसू (म० नि० ३.३७३; पटि० म० १.३३) पकतियं, “धम्मो सुचिण्णो सुखमावहाती"तिआदीसु (सु० नि० १८४; थेरगा० ३०३; जा० १.१०.१०२) पुछे, “चत्तारो पाराजिका धम्मा"तिआदीसु (पारा० २३३) आपत्तियं, “सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो आणमुखे आपाथं आगच्छन्ती'तिआदीसु (महानि० १५६; चूळनि० ८५; पटि० म० ३.६) जेय्ये वत्तति (म० नि० अट्ठ० १.सुत्तनिक्खेपवण्णना; अभि० अट्ठ० १.तिकमातिकापदवण्णना; बु० वं० अट्ठ० रतनचङ्कमनकण्डवण्णना)। धम्मा होन्तीति सुञा धम्ममत्ता होन्तीति अत्थो ।
"दुइसा"ति एतेनेव तेसं धम्मानं दुक्खोगाहता पकासिता होति । सचे पन कोचि अत्तनो पमाणं अजानन्तो आणेन ते धम्मे ओगाहितुं उस्साहं करेय्य, तस्स तं जाणं अप्पतिट्टमेव मकसतण्डसूचि विय महासमद्देति आह "अलब्भनेय्यपतिट्ठा"ति । अलब्भनेय्या पतिट्ठा एत्थाति अलब्भनेय्यपतिठ्ठाति पदविग्गहो वेदितब्बो। अलब्भनेय्यपतिद्वानं ओगाहितुं असक्कुणेय्यताय “एत्तका एते ईदिसा चाति पस्सितुं न सक्काति वुत्तं “गम्भीरत्ता एव दुद्दसा"ति । ये पन दट्ठमेव न सक्का, तेसं ओगाहित्वा अनुबुज्झने कथा एव नत्थीति आह "दुद्दसत्ता एव दुरनुबोधा"ति। सब्बपरिळाहपटिप्पस्सद्धिमत्थके समुप्पन्नत्ता, निब्बुतसब्बपरिळाहसमापत्तिसमोकिण्णत्ता च निब्बुतसब्बपरिळाहा। सन्तारम्मणानि मग्गफलनिब्बानानि अनुपसन्तसभावानं किलेसानं सङ्खारानञ्च अभावतो। अथ वा समूहतविक्खेपताय निच्चसमाहितस्स मनसिकारस्स वसेन तदारम्मणधम्मानं सन्तभावो वेदितब्बो कसिणुग्घाटिमाकासतब्बिसयविज्ञाणानं अनन्तभावो विय। अविरज्झित्वा निमित्तपटिवेधो विय इस्सासानं अविरज्झित्वा धम्मानं यथाभूतसभावबोधो सादुरसो महारसो च होतीति आह अतित्तिकरणद्वेनाति । पटिवेधप्पत्तानं, तेसु च बुद्धानंयेव सब्बाकारेन विसयभावूपगमनतो न तक्कबुद्धिया गोचराति आह "उत्तमञाणविसयत्ता"तिआदि । "निपुणा"ति ज्ञेय्येसु तिक्खविसदवुत्तिया छेका । यस्मा पन सो छेकभावो आरम्मणे अप्पटिहतवुत्तिताय सुखुमञय्यगहणसमत्थताय सुपाकटो होति, तेन वुत्तं "सण्हसुखुमसभावत्ता"ति ।
अपरो नयो- विनयपण्णत्तिआदिगम्भीरनेय्यविभावनतो गम्भीरा। कदाचि असङ्खयेय्यमहाकप्पे अतिक्कमित्वापि दुल्लभदस्सनताय दुइसा। दस्सनञ्चेत्थ पञाचक्खुवसेनेव वेदितब्बं । धम्मन्वयसङ्घातस्स अनुबोधस्स कस्सचिदेव सम्भवतो
118
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org