________________
(१.२८-२८)
पुब्बन्तकप्पिकसस्सतवादवण्णना
“कायतिकिच्छनं दस्सेती "ति इदं कोमारभच्चसल्लकत्तसालाकियादिकरणविसेसभूततन्तीनं तत्थ तत्थ वृत्तत्ता पारिसेसवसेन वुत्तं, तस्मा तदवसेसाय तन्तियापि इध सङ्गहो दट्ठब्बो | सब्बानि चेतानि आजीवहेतुकानियेव इधाधिप्पेतानि "मिच्छाजीवेन जीविकं कप्पेन्तीति वृत्तत्ता । यं न तत्थ तत्थ पाळियं " इति वा "ति वृत्तं, तत्थ इतीति पकारत्थे निपातो, बा- इति विकप्पनत्थे । इदं वृत्तं होति इमिना पकारेन, इतो अञ्ञे न वाति । तेन यानि इतो बाहिरकपब्बजिता सिप्पायतनविज्जाट्ठानादीनि जीविकोपायभूतानि आजीवपकता उपजीवन्ति, ते परिग्गहो कतोति वेदितब्बो ।
महासीलवण्णना निट्ठिता ।
Jain Education International
पुब्बन्तकप्पिकसस्सतवादवण्णना
न
२८. भिक्खुसङ्गेन बुत्तवण्णो नाम “यावञ्चिदं तेन भगवता "तिआदिना वृत्तवण्णो । एत्थायं सम्बन्धो न भिक्खवे एत्तका एव बुद्धगुणा, ये तुम्हाकं पाकटा, अपाकटा पन " अस्थि भिक्खवे अञ्ञे धम्मा" ति वित्थारो । तत्थ " इमे दिट्ठट्ठाना एवं गहिता "तिआदिना सस्सतादिदिट्ठिट्ठानानं यथागहिताकारसुञ्ञतभावप्पकासनतो, "तञ्च जाननं परामसती'ति सीलादीनञ्च अपरामासनिय्यानिकभावदीपनेन निच्चसारादिविरहप्पकासनतो, यासु वेदनासु अवीतरागताय बाहिरकानं एतानि दिट्टिविप्फन्दितानि सम्भवन्ति, तेसं पच्चयभूतानञ्च सम्मोहादीनं वेदककारकसभावाभावदस्सनमुखेन सब्बधम्मानं अत्तत्तनियताविरहदीपनतो, अनुपादापरिनिब्बानदीपनतो च अयं देसना सुञ्ञताविभावनप्पधानाति आह “सुञ्ञतापकासनं आरभी 'ति । परियत्तीति विनयादिभेदभिन्ना तन्ति । देसनाति तस्सा तन्तिया मनसाववत्थापिताय विभावना, यथाधम्मं धम्माभिलापभूता वा पञ्ञापना, अनुलोमादिवसेन वा कथनन्ति परियत्तिदेसनानं विसेसो पुब्बेयेव ववत्थापितोति आह “देसनायं परियत्तियन्ति । एवं आदीसूति एत्थ आदि- सद्देन सच्चसभावसमाधिपञ्ञापकतिपुञ्ञआपत्तिञेय्यादयो सङ्गय्हन्ति । तथा हि अयं धम्म- सद्दो "“चतुन्नं भिक्खवे धम्मानं अननुबोधा 'तिआदीसु (दी० नि० २.१८६, अ० नि० १.४.१) सच्चे वत्तति, “कुसला धम्मा अकुसला धम्मा' 'तिआदीसु (ध० स० १) सभावे, " एवंधम्मा ते भगवन्तो अहेसु "न्तिआदीसु (सं० नि० ३.५.३७८) समाधिम्हि, “सच्चं
—
११७
117
For Private & Personal Use Only
www.jainelibrary.org