________________
११६
दीघनिकाये सीलक्खन्धवग्गटीका
(१.२६-२७)
तस्स सङ्खिपनवित्थारणादिवसेन अत्थकवि, यं किञ्चि परेन कतं कब्बं नाटकं वा दिस्वा तं सदिसमेव अझं अत्तनो ठानुप्पत्तिकपटिभानेन करणवसेन पटिभानकवि वेदितब्बो ।
२६. परिग्गहभावेन दारिकाय गण्हापनं आवाहनं। तथा दापनं विवाहनं। देसन्तरे दिगुणतिगुणादिगहणवसेन भण्डप्पयोजनं पयोगो। तत्थ वा अञत्थ वा यथाकालपरिच्छेदं वड्डिगहणवसेन पयोजनं उद्धारो। “भण्डमूलरहितानं वाणिज्जं कत्वा एत्तकेनुदयेन सह मूलं देथाति धनदानं पयोगो, तावकालिकदानं उद्धारो"ति च वदन्ति । तीहि कारणेहीति एत्थ वातेन, पाणकेहि वा गब्भे विनस्सन्ते न पुरिमकम्मुना ओकासो कतो, तप्पच्चया कम्म विपच्चति । सयमेव पन कम्मुना ओकासे कते न एकन्तेन वातो पाणका वा अपेखितब्बाति कम्मस्स विसुं कारणभावो वुत्तोति दट्टब्बं । निब्बापनीयन्ति उपसमकरं । पटिकम्मन्ति यथा ते न खादन्ति, तथा पटिकरणं । परिवत्तनत्थन्ति आवुधादिना सह उक्खित्तहत्थस्स उक्खिपनवसेन परिवत्तनत्थं | इच्छितत्थस्स देवताय कण्णे कथनवसेन जप्पनं कण्णजप्पनन्ति। आदिच्चपारिचरियाति करवीरमालाहि पूजं कत्वा सकलदिवसं आदिच्चाभिमुखावट्ठानेन आदिच्चस्स परिचरणं । “सिरव्हायन''न्ति केचि पठन्ति, तस्सत्थोमन्तं परिजप्पित्वा सिरसा इच्छितस्स अत्थस्स अव्हायनन्ति ।
२७. समिद्धिकालेति आयाचितस्स अस्थस्स सिद्धिकाले। सन्तिपटिस्सवकम्मन्ति देवतायाचनाय या सन्ति पटिकत्तब्बा, तस्सा पटिञापटिस्सवकम्मकरणं, सन्तिया आयाचनप्पयोगोति अत्थो । तस्मिन्ति पटिस्सवफलभूते यथाभिपत्थितकम्मस्मिं, यं “सचे मे इदं नाम समिज्झिस्सती''ति वुत्तं । तस्साति सन्तिपटिस्सवस्स, यो “पणिधी"ति च वुत्तो । यथापटिस्सवहि उपहारे कते पणिधि आयाचना कता निय्यातिता होतीति । अच्छन्दिकभावमत्तन्ति इत्थिया अकामकभावमत्तं । लिङ्गन्ति पुरिसलिङ्गं । बलिकम्मकरणं उपद्दवपटिबाहनत्थञ्चेव वड्विआवहनत्थञ्च । दोसानन्ति पित्तादिदोसानं । एत्थ च वमनन्ति पच्छट्टनं अधिप्पेतं । उद्धंविरेचनन्ति वमनं "उद्धं दोसानं नीहरण"न्ति वुत्तत्ता । तथा विरेचनन्ति विरेचनमेव। अधोविरेचनन्ति पन सुद्धिवत्थिकसावत्थिआदि वत्थिकिरियापि अधिप्पेता “अधो दोसानं नीहरण"न्ति वुत्तत्ता। सीसविरेचनं सेम्हनीहरणादि । पटलानीति अक्खिपटलानि । सलाकवेज्जकम्मन्ति अक्खिवेज्जकम्मं, इदं वुत्तावसेससालाकियसङ्गहणत्थं वुत्तन्ति दट्टब्बन्ति । तप्पनादयोपि हि सालाकियानेवाति । मूलानि पधानानि रोगूपसमे समत्थानि भेसज्जानि मूलभेसज्जानि, मूलानं वा ब्याधीनं भेसज्जानि मूलभेसज्जानि । मूलानुबन्धवसेन हि दुविधो ब्याधि । मूलरोगे च तिकिच्छिते येभुय्येन इतरं वूपसमतीति ।
116
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org