________________
(१.२१-२५)
महासीलवण्णना
महासीलवण्णना
64
पन
२१. अङ्गानि आरब्भ पवत्तत्ता अङ्गसहचरितं सत्यं “ अङ्ग "न्ति वुत्तं । निमित्तन्ति एत्थापि एसेव नयो । केचि पन "अङ्गन्ति अङ्गविकार "न्ति वदन्ति, परेसं अङ्गविकारदस्सनेनापि लाभालाभादिविज्जाति । पण्डुराजाति दक्खिणामधुराधिपति । " महन्तान "न्ति एतेन अप्पकं निमित्तं, महन्तं निमित्तं उप्पातोति दस्सेति । इदं नाम परसतीति यो वसभं कुञ्जरं पासादं पब्बतं वा आरुळ्हं सुपिने अत्तानं परसति, तस्स इदं नाम फलं होतीति । सुपिनकन्ति सुपिनसत्थं । अङ्गसम्पत्तिविपत्तिदस्सनमत्तेन आदिसनं वृत्तं इमिना, 'अङ्ग "न्ति " लक्खण "न्ति इमिना महानुभावतानिप्फादकअङ्गलक्खणविसेसदस्सनेनाति अयमेतेसं विसेसोति । अहतेति नवे । इतो पट्ठायाति देवरक्खसमनुस्सादिभेदेन विविधवत्थभागे इतो वा एत्तो वा सञ्छिन्ने इदं नाम भोगादि होतीति । दब्बिहोमदीनि होमस्सुपकरणादिविसेसेहि फलविसेसदस्सनवसेन पवत्तानि । अग्गिहोमं वृत्तावसेससाधनवसेन पवत्तं होमं । अङ्गलट्ठिन्ति सरीरं । अमिनो सत्थं अब्भेय्यं, मासुरक्खेन कतो गन्थो मासुरक्खो । भूरिविज्जा सस्सबुद्धिकरणविज्जाति सारसमासे । सपक्खक... पे०... चतुप्पदानन्ति पिङ्गलमक्खिकादिसपक्खक घरगोलिकादिअपक्खकदेवमनुस्सकोञ्चादिद्विपदककण्टकजम्बुकादिचतुप्पदानं ।
२३. “ असुकदिवसे” ति “ पक्खस्स दुतिये ततिये "तिआदि तिथिवसेन वृत्तं । असुकनक्खत्तेनाति रोहिणीआदिनक्खत्तयोगवसेन ।
११५
२४. उक्कानं पतनन्ति उक्कोभासानं पतनं । वातसङ्घातेसु हि वेगेन अञ्ञमञ सङ्घट्टेन्तेसु दीपकोभासो विय ओभासो उप्पज्जित्वा आकासतो पतति, तत्थायं उक्कापात वोहारो । अविसुद्धता अब्भमहिकादीहि ।
Jain Education International
२५. धारानुपवेच्छनं वस्सनं । हत्थेन अधिप्पेतविञ्ञापनं हत्थमुद्दा, तं पन अङ्गुलिसङ्कोचनेन गणनायेव । पारसिक मिलक्खकादयो विय नवन्तवसेन गणना अच्छिद्दकगणना । टुप्पादनात आदि-सन वोकलनभागहारादिके सङ्गहाति । चिन्तावसेनाति वत्युं अनुसन्धिञ्च सयमेव चिरेन चिन्तेत्वा करणवसेन चिन्ताकवि वेदितब्बो, किञ्चि सुत्वा सुतेन अस्सुतं अनुसन्धेत्वा करणवसेन सुतकवि, कञ्चि अत्थं उपधारेत्वा
115
For Private & Personal Use Only
www.jainelibrary.org