________________
११४
दीघनिकाये सीलक्खन्धवग्गटीका
(१.१७-२०)
सुद्धपुप्फेसुपि निरुळ्होति आह "बद्धमाला वा"ति । मत्तिककक्कन्ति ओसधेहि अभिसङ्घतं योगमत्तिककक्कं । चलितेति कुपिते । लोहिते सन्निसिनेति दुट्ठलोहिते खीणे ।
१७. दुग्गतितो संसारतो च निय्याति एतेनाति निय्यानं, सग्गमग्गो मोक्खमग्गो च । तं निय्यानं अरहति, निय्याने वा नियुत्ता, निय्यानं वा फलभूतं एतिस्सा अत्थीति निय्यानिका, वचीदुच्चरितसंकिलेसतो निय्यातीति वा ई-कारस्स रस्सत्तं, य-कारस्स च क-कारं कत्वा निय्यानिका, चेतनाय सद्धिं सम्फप्पलापा वेरमणि । तप्पटिपक्खतो अनिय्यानिका, तस्सा भावो अनिय्यानिकत्तं, तस्मा अनिय्यानिकत्ता। तिरच्छानभूताति तिरोकरणभूता । कम्मट्ठानभावेति अनिच्चतापटिसंयुत्तचतुसच्चकम्मट्ठानभावे | सह अत्थेनाति सात्थकं, हितपटिसंयुत्तन्ति अत्थो । विसिखाति घरसन्निवेसो, विसिखागहणेन च तन्निवासिनो गहिता “गामो आगतो''तिआदीसु विय । तेनेवाह "सूरा समत्था''ति, “सद्धा पसन्ना'"ति च। कुम्भट्ठानापदेसेन कुम्भदासियो वुत्ताति आह “कुम्भदासीकथा वा"ति । उप्पत्तिठितिसम्भारादिवसेन लोकं अक्खायतीति लोकक्खायिका।
१८. सहितन्ति पुब्बापराविरुद्धं ।
१९. दूतस्स कम्मं दूतेय्यं, तस्स कथा दूतेय्यकथा।
२०. तिविधेनाति सामन्तजप्पनइरियापथसन्निस्सितपच्चयपटिसेवनभेदतो तिप्पकारेन । विम्हापयन्तीति “अहो अच्छरियपुरिसो"ति अत्तनि परेसं विम्हयं उप्पादेन्ति । लपन्तीति अत्तानं, दायकं वा उक्खिपित्वा यथा सो किञ्चि ददाति, एवं उक्काचेत्वा कथेन्ति । निमित्तेन चरन्ति, निमित्तं वा करोन्तीति नेमित्तिका निमित्तन्ति च परेसं पच्चय दानसओप्पादकं कायवचीकम्मं वुच्चति । निप्पिंसन्तीति निप्पेसा, निप्पेसायेव निप्पेसिका, निप्पेसोति च सठपुरिसो विय लाभसक्कारत्थं अक्कोसट्ट्सनुप्पण्डनपरपिट्ठिमंसिकतादि ।
मज्झिमसीलवण्णना निद्विता ।
114
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org