________________
(१.१४-१६)
मज्झिमसीलवण्णना
११३
कत्वा चतूसु पस्सेसु चम्मेन ओनन्धित्वा कतवादितं । अब्भोक्किरणं रङ्गबलीकरणं, या "नन्दी"ति वच्चति | सोभनकरन्ति सोभनकरणं, "सोभनघरक"न्ति सारसमासे वृत्तं । चण्डालानमिदन्ति चण्डालं। साणे उदकेन तेमेत्वा अजमलं आकोटनकीळा साणधोवनं। इन्दजालेनाति अट्ठिधोवनमन्तं परिजप्पित्वा यथा परे अट्ठीनियेव पस्सन्ति, एवं तचादीनं अन्तरधापनमायाय | सकटब्यूहादीति आदि-सद्देन चक्कपदुमकळीरब्यूहादिं सङ्गण्हाति ।
१४. पदानीति सारीनं पतिट्टानहानानि । दसपदं नाम द्वीहि पन्तीहि वीसतिया पदेहि कीळनजूतं । पासकं वुच्चति छसु पस्सेसु एकेकं याव छक्कं दस्सेत्वा कतकीळनकं, तं वड्डेत्वा यथालद्धं एककादिवसेन सारियो अपनेन्ता उपनेन्ता च कीळन्ति । घटेन कीळा घटिकाति एके। बहूसु सलाकासु विसेसरहितं एकं सलाकं गहेत्वा तासु पक्खिपित्वा पुन तस्सेव उद्धरणं सलाकहत्थन्ति एके। पण्णेन वंसाकारेन कता नाळिका। तेनेवाह "तं धमन्ता"ति | "पूच्छन्तस्स मुखागतं अक्खरं गहेत्वा नट्ठमत्ति लाभालाभादिजाननकीळा अक्खरिका"तिपि वदन्ति । "वादितानुरूपं नच्चनं गायनं वा यथावज्ज" तिपि वदन्ति । “एवं कते जयो भविस्सति, अञथा पराजयोति जयपराजये पुरक्खत्वा पयोगकरणवसेन परिहारपथादीनम्पि जूतपमादवानभावो वेदितब्बो । पङ्गचीरादीहिपि वंसादीहि कातब्बकिच्चसिद्धिअसिद्धिजयपराजयावहो पयोगो वुत्तोति दट्ठब्बं । "यथावज्ज"न्ति च काणादीहि सदिसताकारदस्सनेहि जयपराजयवसेन जूतकीळितभावेन वुत्तं । .
वाळरूपानीति आहरिमानि वाळरूपानि । “अकप्पियमञ्चोव पल्लङ्को"ति सारसमासे । वानविचित्तन्ति भित्तिच्छदादिवसेनवानेन विचित्रं । रुक्खतूललतातूलपोटकीतूलानं वसेन तिण्णं तूलानं। उद्दलोमियं केचीति सारसमासाचरिया, उत्तरविहारवासिनो च। तथा एकन्तलोमियं । कोसेय्यकट्टिस्समयन्ति कोसेय्यकस्सटमयं । सुद्धकोसेय्यन्ति रतनपरिसिब्बनरहितं । “उपेत्वा तूलिक"न्ति एतेन रतनपरिसिब्बनरहितापि तूलिका न वट्टतीति दीपेति । "रतनपरिसिब्बितानी"ति इमिना यानि रतनपरिसिब्बितानि, तानि भूमत्थरणवसेन, यथानुरूपं मञ्चपीठादीसु च उपनेतुं वट्टतीति दीपितं होति । अजिनचम्मेहीति अजिनमिगचम्मेहि । तानि किर चम्मानि सुखुमानि, तस्मा दुपट्टतिपट्टानि कत्वा सिब्बन्ति । तेन वुत्तं “अजिनप्पवेणी"ति । वुत्तनयेनाति विनये वुत्तनयेन ।
१६. अलङ्कारञ्जनमेव न भेसज्जं मण्डनानुयोगस्स अधिप्पेतत्ता । माला-सद्दो सासने
113
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org