________________
११२
दीघनिकाये सीलक्खन्धवग्गटीका
(१.१२-१३)
होतीति । तेनेवाह भगवा "मूलबीज"न्तिआदि । मूलमेव बीजं मूलबीजं, मूलं बीजं एतस्सातिपि मलबीजं। सेसेसपि एसेव नयो। फळबीजन्ति पब्बबीजं । पच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहणसमत्थे सारफले निरुळ्हो बीज-सद्दो तदत्थसंसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीज-सद्देन विसेसेत्वा वुत्तं "बीजबीज"न्ति । "रूपरूपं, दुक्खदुक्ख''न्ति (सं० नि० २.४.३२७) च यथा । कस्मा पनेत्थ बीजगामभूतगामं पुच्छित्वा बीजगामो एव विभत्तोति ? न खो पनेतं एवं दट्ठब्बं । ननु अवोचुम्ह "मूलमेव बीजं मूलबीजं, मूलं बीजं एतस्सातिपि मूलबीजन्ति'। तत्थ पुरिमेन बीजगामो निद्दिट्ठो, दुतियेन भूतगामो, दुविधोपेस सामञ्जनि(सेन, मूलबीजञ्च मूलबीजञ्च मूलबीजन्ति एकसेसनयेन वा पाळियं निद्दिट्ठोति वेदितब्बो । तेनेवाह "सब्बहेत"न्तिआदि।।
१२. "सन्निधिकतस्सा"ति एतेन “सन्निधिकारपरिभोग"न्ति एत्थ कार-सहस्स कम्मत्थतं दस्सेति । यथा वा “आचयंगमिनो"ति वत्तब्बे अनुनासिकलोपेन “आचयगामिनो''ति (ध० स० १०) निद्देसो कतो, एवं “सन्निधिकारं परिभोग"न्ति वत्तब्बे अनुनासिकलोपेन “सन्निधिकारपरिभोग"न्ति वुत्तं, सन्निधिं कत्वा परिभोगन्ति अत्थो ।
सम्मा किलेसे लिखतीति सल्लेखो, सत्तन्तनयेन पटिपत्ति । परियायति कप्पीयतीति परियायो, कप्पियवाचानुसारेन पटिपत्ति । किलेसेहि आमसितब्बतो आमिस, यं किञ्चि उपभोगारहं वत्थु । तेनेवाह “आमिसन्ति वुत्तावसेस"न्ति । नयदस्सनन्हेतं सन्निधिवत्थूनं । उदककद्दमेति उदके च कद्दमे च । अच्छथाति निसीदथ । गीवायामकन्ति गीवं आयमित्वा, यथा च भुत्ते अतिभुत्तताय गीवा आयमितब्बाव होति, एवन्ति अत्थो । चतुभागमत्तन्ति कुडुबमत्तं । "कप्पियकुटिय"न्तिआदि विनयवसेन वुत्तं ।
१३. एत्तकम्पीति विनिच्छयविचारणावत्थुकित्तनम्पि। पयोजनमत्तमेवाति पदत्थयोजनमत्तमेव । यस्स पन पदस्स वित्थारकथं विना न सक्का अत्थो विज्ञातं. तत्थ वित्थारकथापि पदत्थसङ्गहमेव गच्छति । कुतूहलवसेन पेक्खितब्बतो पेक्खा, नटसत्थविधिना नटानञ्च पयोगो। नटसमूहेन पन जनसमूहे करणवसेन "नटसमज्ज"न्ति वुत्तं, सारसमासे “पेक्खा मह''न्ति वुत्तं । घनताळं नाम दण्डमयताळं, सिलासलाकताळं वा । एकेति सारसमासाचरिया. उत्तरविहारवासिनो च । यथा चेत्थ, एवं इतो परेसपि "एके"ति आगतछानेसु । चतुरस्सअम्बणकताळं नाम रुक्खसारदण्डादीसु येन केनचि चतुरस्सअम्बणकं
112
.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org