________________
१२८
दीघनिकाये सीलक्खन्धवग्गटीका
अनञ्ञथानुजाननतोति । ते च सत्ता सन्धावन्तीति ये इध मनुस्सभावेन अवट्ठिता, तेव देवभावादिउपगमनेन इतो अञ्ञत्थ गच्छन्ति, अञ्ञथा कतस्स कम्मस्स विनासो, अकतस्स च अब्भागमो आपज्जेय्याति अधिप्पायो ।
अपरापरन्ति अपरस्मा भवा अपरं भवं । एवं सङ्घयं गच्छन्तीति अत्तनो निच्चसभावत्ता न चुतूपपत्तियो, सब्बब्यापिताय नापि सन्धावनसंसरणानि, धम्मानंयेव पन पवत्तिविसेसेन एवं सङ्ख्यं गच्छन्ति, एवं वोहरीयन्तीति अधिप्पायो । एतेन अवट्ठितसभावस्स अत्तनो, धम्मिनो च धम्ममत्तं उप्पज्जति चेव विनस्सति चाति इमं विपरिणामवादं दस्सेति। यं पनेत्थ वत्तब्बं, तं परतो वक्खाम । अत्तनो वादं भिन्दतीति सन्धावनादिवचनसिद्धाय अनिच्चताय पुब्बे पटिञ्ञातं सस्सतवादं भिन्दति, विद्धंसेति अत्थो । सस्सतिसमन्ति वा एतस्स सस्सतं थावरं निच्चकालन्ति अत्थो दट्ठब्बो ।
Jain Education International
( १.३१-३१)
हेतुं दस्सेन्तोति येसं " सस्सतो 'ति अत्तानञ्च लोकञ्च पञ्ञपेति अयं दिट्ठगतिको, तेसं हेतुं दस्सेन्तोति अत्थो । न हि अत्तनो दिट्ठिया पच्चक्खकतमत्थं अत्तनोयेव साधेति, अत्तनो पन पच्चक्खकतेन अत्थेन अत्तनो अप्पच्चक्खभूतम्पि अत्थं साधेति । अत्ता यथानिच्छितं परेहि विञ्ञापेति, न अनिच्छितं । " हेतुं दस्सेन्तो" ति एत्थ इदं हेतुदस्सनं - एतेसु अनेकेसु जातिसतसहस्सेसु एकोवायं मे अत्ता, लोको च अनुस्सरणसभावतो । यो हि यमत्थं अनुभवति, सो एव तं अनुस्सरति, न अञ्ञो । न हि अञ्ञेन अनुभूतमत्थं अञ्ञो अनुस्सरितुं सक्कोति यथा तं बुद्धरक्खितेन अनुभूतं धम्मरक्खितो । यथा चेतासु, एवं इतो पुरिमतरासुपि जातीसूति । कस्मा सरसतो मे अत्ता च लोको च । यथा च मे, एवं अञ्ञसम्पि सत्तानं सस्सतो अत्ता च लोको चाति ? सस्सतवसेन दिट्ठिगहनं पक्खन्दो दिट्ठिगतिको परेपि तत्थ पतिट्टपेति, पाळियं पन " अनेकविहितानि अधिवृत्तिपदानि अभिवदन्ति । सो एवं आहा "ति च वचनतो परानुमानवसेन इध हेतुदस्सनं अधिप्पेतन्ति विञ्ञायति । कारणन्ति तिविधं कारणं सम्पापकं निब्बत्तकं आपकन्ति । तत्थ अरियमग्गो निब्बानस्स सम्पापकं कारणं, बीजं अङ्करस्स निब्बत्तकं कारणं, पच्चयुप्पन्नतादयो अनिच्चतादीनं आपकं कारणं इधापि आपककारणमेव अधिप्पेतं । आपको हि ञपेतब्बत्थविसयस्स ञणस्स हेतुभावतो कारणन्ति । तदायत्तवृत्तिताय तं ञाणं तिट्ठति तत्थाति “ठान "न्ति, वसति तत्थ पवत्ततीति " चच्चति । तथा हि भगवता वत्थु-सन उद्दिसित्वापि ठानसद्देन निद्द्द्दिट्ठन्ति ।
128
For Private & Personal Use Only
www.jainelibrary.org