________________
(१.१०-१०)
चूळसीलवण्णना
१०९
अभिज्झादिप्पहानस्स संवरसीलसिक्खासङ्गहे उपरिगुणसङ्गहतो, लोकियपुथुज्जनाविसयतो च उत्तरदेसनाय सङ्गण्हितुं तं परिहरित्वा पचुरजनपाकटं आचारसीलमेव विभजन्तो भगवा "बीजगामभूतगामसमारम्भा"तिआदिमाह । तत्थ गामोति समूहो । ननु च रुक्खादयो चित्तरहितताय न जीवा, चित्तरहितता च परिप्फन्दाभावतो, छिन्ने विरुहनतो, विसदिसजातिकभावतो, चतुयोनिअप्परियापन्नतो च वेदितब्बा, वुड्डि पन पवाळसिलालवणानम्पि विज्जतीति न तेसं जीवभावे कारणं, विसयग्गहणञ्च परिकप्पनामत्तं सुपनं विय चिञ्चादीनं, तथा दोहळादयो, तत्थ कस्मा बीजगामभूतगामसमारम्भा पटिविरति इच्छिताति? समणसारुप्पतो, सन्निस्सितसत्तानुरक्खणतो च। तेनेवाह "जीवसचिनो हि मोघपुरिसा मनुस्सा रुक्खस्मिन्तिआदि (पाचि० ८९)। नीलतिणरुक्खादिकस्साति अल्लतिणस्स चेव अल्लरुक्खादिकस्स च । आदि-सद्देन ओसधिगच्छलतादयो वेदितब्बा ।
एकं भत्तं एकभत्तं, तं अस्स अत्थीति एकभत्तिको, एकस्मिं दिवसे एकवारमेव भुञ्जनको । तयिदं रत्तिभोजनोपि सियाति तन्निवत्तनत्थमाह "रत्तूपरतो"ति । एवम्पि अपरण्हभोजीपि सिया एकभत्तिकोति तदासानिवत्तनत्थं "विरतो विकालभोजना"ति वुत्तं । अरुणुग्गमनतो पट्टाय याव मज्झन्हिका, अयं बुद्धानं आचिण्णसमाचिण्णो भोजनस्स कालो नाम, तदओ विकालो । अट्ठकथायं पन दुतियपदेन रत्तिभोजनस्स पटिक्खित्तत्ता अपरण्हो “विकालो''ति वुत्तो।
सोपतो “सब्बपापस्स अकरण''न्तिआदि (दी० नि० २.९०; ध० प० १८३; नेत्ति० ३०, ५०, ११६, १२४) नयप्पवत्तं भगवतो सासनं अच्चन्तछन्दरागप्पवत्तितो नच्चादीनं दस्सनं न अनुलोमेतीति आह "सासनस्स अननुलोमत्ता"ति । अत्तना पयोजियमानं, परेहि पयोजापियमानञ्च नच्चं नच्चभावसामञतो पाळियं एकेनेव नच्च-सद्देन गहितं, तथा गीतवादित-सद्देन चाति आह "नच्चननच्चापनादिवसेना'ति । आदि-सद्देन गायनगायापनवादनवादापनानि सङ्गण्हाति। दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन । आलोचनसभावताय वा पञ्चन्नं विज्ञाणानं सवनकिरियायपि दस्सनसङ्केपसब्भावतो “दस्सना" इच्चेव वुत्तं । अविसूकभूतस्स गीतस्स सवनं कदाचि वट्टतीति आह "विसूकभूता दस्सना"ति । तथा हि वुत्तं परमत्थजोतिकाय खुद्दकपाठट्ठकथाय (खु० पा० अट्ट० पच्छिमपञ्चसिक्खापदवण्णना) “धम्मूपसंहितम्पि चेत्थ गीतं वट्टति, गीतूपसंहितो धम्मो न वट्टती''ति ।
109
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org